क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषति
चिक्रन्दयिषतः
चिक्रन्दयिषन्ति
मध्यम
चिक्रन्दयिषसि
चिक्रन्दयिषथः
चिक्रन्दयिषथ
उत्तम
चिक्रन्दयिषामि
चिक्रन्दयिषावः
चिक्रन्दयिषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषते
चिक्रन्दयिषेते
चिक्रन्दयिषन्ते
मध्यम
चिक्रन्दयिषसे
चिक्रन्दयिषेथे
चिक्रन्दयिषध्वे
उत्तम
चिक्रन्दयिषे
चिक्रन्दयिषावहे
चिक्रन्दयिषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चकार / चिक्रन्दयिषांचकार / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चक्रतुः / चिक्रन्दयिषांचक्रतुः / चिक्रन्दयिषाम्बभूवतुः / चिक्रन्दयिषांबभूवतुः / चिक्रन्दयिषामासतुः
चिक्रन्दयिषाञ्चक्रुः / चिक्रन्दयिषांचक्रुः / चिक्रन्दयिषाम्बभूवुः / चिक्रन्दयिषांबभूवुः / चिक्रन्दयिषामासुः
मध्यम
चिक्रन्दयिषाञ्चकर्थ / चिक्रन्दयिषांचकर्थ / चिक्रन्दयिषाम्बभूविथ / चिक्रन्दयिषांबभूविथ / चिक्रन्दयिषामासिथ
चिक्रन्दयिषाञ्चक्रथुः / चिक्रन्दयिषांचक्रथुः / चिक्रन्दयिषाम्बभूवथुः / चिक्रन्दयिषांबभूवथुः / चिक्रन्दयिषामासथुः
चिक्रन्दयिषाञ्चक्र / चिक्रन्दयिषांचक्र / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
उत्तम
चिक्रन्दयिषाञ्चकर / चिक्रन्दयिषांचकर / चिक्रन्दयिषाञ्चकार / चिक्रन्दयिषांचकार / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चकृव / चिक्रन्दयिषांचकृव / चिक्रन्दयिषाम्बभूविव / चिक्रन्दयिषांबभूविव / चिक्रन्दयिषामासिव
चिक्रन्दयिषाञ्चकृम / चिक्रन्दयिषांचकृम / चिक्रन्दयिषाम्बभूविम / चिक्रन्दयिषांबभूविम / चिक्रन्दयिषामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चक्राते / चिक्रन्दयिषांचक्राते / चिक्रन्दयिषाम्बभूवतुः / चिक्रन्दयिषांबभूवतुः / चिक्रन्दयिषामासतुः
चिक्रन्दयिषाञ्चक्रिरे / चिक्रन्दयिषांचक्रिरे / चिक्रन्दयिषाम्बभूवुः / चिक्रन्दयिषांबभूवुः / चिक्रन्दयिषामासुः
मध्यम
चिक्रन्दयिषाञ्चकृषे / चिक्रन्दयिषांचकृषे / चिक्रन्दयिषाम्बभूविथ / चिक्रन्दयिषांबभूविथ / चिक्रन्दयिषामासिथ
चिक्रन्दयिषाञ्चक्राथे / चिक्रन्दयिषांचक्राथे / चिक्रन्दयिषाम्बभूवथुः / चिक्रन्दयिषांबभूवथुः / चिक्रन्दयिषामासथुः
चिक्रन्दयिषाञ्चकृढ्वे / चिक्रन्दयिषांचकृढ्वे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
उत्तम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चकृवहे / चिक्रन्दयिषांचकृवहे / चिक्रन्दयिषाम्बभूविव / चिक्रन्दयिषांबभूविव / चिक्रन्दयिषामासिव
चिक्रन्दयिषाञ्चकृमहे / चिक्रन्दयिषांचकृमहे / चिक्रन्दयिषाम्बभूविम / चिक्रन्दयिषांबभूविम / चिक्रन्दयिषामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिता
चिक्रन्दयिषितारौ
चिक्रन्दयिषितारः
मध्यम
चिक्रन्दयिषितासि
चिक्रन्दयिषितास्थः
चिक्रन्दयिषितास्थ
उत्तम
चिक्रन्दयिषितास्मि
चिक्रन्दयिषितास्वः
चिक्रन्दयिषितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिता
चिक्रन्दयिषितारौ
चिक्रन्दयिषितारः
मध्यम
चिक्रन्दयिषितासे
चिक्रन्दयिषितासाथे
चिक्रन्दयिषिताध्वे
उत्तम
चिक्रन्दयिषिताहे
चिक्रन्दयिषितास्वहे
चिक्रन्दयिषितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यति
चिक्रन्दयिषिष्यतः
चिक्रन्दयिषिष्यन्ति
मध्यम
चिक्रन्दयिषिष्यसि
चिक्रन्दयिषिष्यथः
चिक्रन्दयिषिष्यथ
उत्तम
चिक्रन्दयिषिष्यामि
चिक्रन्दयिषिष्यावः
चिक्रन्दयिषिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यते
चिक्रन्दयिषिष्येते
चिक्रन्दयिषिष्यन्ते
मध्यम
चिक्रन्दयिषिष्यसे
चिक्रन्दयिषिष्येथे
चिक्रन्दयिषिष्यध्वे
उत्तम
चिक्रन्दयिषिष्ये
चिक्रन्दयिषिष्यावहे
चिक्रन्दयिषिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषतात् / चिक्रन्दयिषताद् / चिक्रन्दयिषतु
चिक्रन्दयिषताम्
चिक्रन्दयिषन्तु
मध्यम
चिक्रन्दयिषतात् / चिक्रन्दयिषताद् / चिक्रन्दयिष
चिक्रन्दयिषतम्
चिक्रन्दयिषत
उत्तम
चिक्रन्दयिषाणि
चिक्रन्दयिषाव
चिक्रन्दयिषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषताम्
चिक्रन्दयिषेताम्
चिक्रन्दयिषन्ताम्
मध्यम
चिक्रन्दयिषस्व
चिक्रन्दयिषेथाम्
चिक्रन्दयिषध्वम्
उत्तम
चिक्रन्दयिषै
चिक्रन्दयिषावहै
चिक्रन्दयिषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषत् / अचिक्रन्दयिषद्
अचिक्रन्दयिषताम्
अचिक्रन्दयिषन्
मध्यम
अचिक्रन्दयिषः
अचिक्रन्दयिषतम्
अचिक्रन्दयिषत
उत्तम
अचिक्रन्दयिषम्
अचिक्रन्दयिषाव
अचिक्रन्दयिषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषत
अचिक्रन्दयिषेताम्
अचिक्रन्दयिषन्त
मध्यम
अचिक्रन्दयिषथाः
अचिक्रन्दयिषेथाम्
अचिक्रन्दयिषध्वम्
उत्तम
अचिक्रन्दयिषे
अचिक्रन्दयिषावहि
अचिक्रन्दयिषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषेत् / चिक्रन्दयिषेद्
चिक्रन्दयिषेताम्
चिक्रन्दयिषेयुः
मध्यम
चिक्रन्दयिषेः
चिक्रन्दयिषेतम्
चिक्रन्दयिषेत
उत्तम
चिक्रन्दयिषेयम्
चिक्रन्दयिषेव
चिक्रन्दयिषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषेत
चिक्रन्दयिषेयाताम्
चिक्रन्दयिषेरन्
मध्यम
चिक्रन्दयिषेथाः
चिक्रन्दयिषेयाथाम्
चिक्रन्दयिषेध्वम्
उत्तम
चिक्रन्दयिषेय
चिक्रन्दयिषेवहि
चिक्रन्दयिषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिष्यात् / चिक्रन्दयिष्याद्
चिक्रन्दयिष्यास्ताम्
चिक्रन्दयिष्यासुः
मध्यम
चिक्रन्दयिष्याः
चिक्रन्दयिष्यास्तम्
चिक्रन्दयिष्यास्त
उत्तम
चिक्रन्दयिष्यासम्
चिक्रन्दयिष्यास्व
चिक्रन्दयिष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिषीष्ट
चिक्रन्दयिषिषीयास्ताम्
चिक्रन्दयिषिषीरन्
मध्यम
चिक्रन्दयिषिषीष्ठाः
चिक्रन्दयिषिषीयास्थाम्
चिक्रन्दयिषिषीध्वम्
उत्तम
चिक्रन्दयिषिषीय
चिक्रन्दयिषिषीवहि
चिक्रन्दयिषिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषीत् / अचिक्रन्दयिषीद्
अचिक्रन्दयिषिष्टाम्
अचिक्रन्दयिषिषुः
मध्यम
अचिक्रन्दयिषीः
अचिक्रन्दयिषिष्टम्
अचिक्रन्दयिषिष्ट
उत्तम
अचिक्रन्दयिषिषम्
अचिक्रन्दयिषिष्व
अचिक्रन्दयिषिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्ट
अचिक्रन्दयिषिषाताम्
अचिक्रन्दयिषिषत
मध्यम
अचिक्रन्दयिषिष्ठाः
अचिक्रन्दयिषिषाथाम्
अचिक्रन्दयिषिढ्वम्
उत्तम
अचिक्रन्दयिषिषि
अचिक्रन्दयिषिष्वहि
अचिक्रन्दयिषिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत् / अचिक्रन्दयिषिष्यद्
अचिक्रन्दयिषिष्यताम्
अचिक्रन्दयिषिष्यन्
मध्यम
अचिक्रन्दयिषिष्यः
अचिक्रन्दयिषिष्यतम्
अचिक्रन्दयिषिष्यत
उत्तम
अचिक्रन्दयिषिष्यम्
अचिक्रन्दयिषिष्याव
अचिक्रन्दयिषिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषिष्यत
अचिक्रन्दयिषिष्येताम्
अचिक्रन्दयिषिष्यन्त
मध्यम
अचिक्रन्दयिषिष्यथाः
अचिक्रन्दयिषिष्येथाम्
अचिक्रन्दयिषिष्यध्वम्
उत्तम
अचिक्रन्दयिषिष्ये
अचिक्रन्दयिषिष्यावहि
अचिक्रन्दयिषिष्यामहि