क्नाव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नाव्यः
क्नाव्यौ
क्नाव्याः
सम्बोधन
क्नाव्य
क्नाव्यौ
क्नाव्याः
द्वितीया
क्नाव्यम्
क्नाव्यौ
क्नाव्यान्
तृतीया
क्नाव्येन
क्नाव्याभ्याम्
क्नाव्यैः
चतुर्थी
क्नाव्याय
क्नाव्याभ्याम्
क्नाव्येभ्यः
पञ्चमी
क्नाव्यात् / क्नाव्याद्
क्नाव्याभ्याम्
क्नाव्येभ्यः
षष्ठी
क्नाव्यस्य
क्नाव्ययोः
क्नाव्यानाम्
सप्तमी
क्नाव्ये
क्नाव्ययोः
क्नाव्येषु
 
एक
द्वि
बहु
प्रथमा
क्नाव्यः
क्नाव्यौ
क्नाव्याः
सम्बोधन
क्नाव्य
क्नाव्यौ
क्नाव्याः
द्वितीया
क्नाव्यम्
क्नाव्यौ
क्नाव्यान्
तृतीया
क्नाव्येन
क्नाव्याभ्याम्
क्नाव्यैः
चतुर्थी
क्नाव्याय
क्नाव्याभ्याम्
क्नाव्येभ्यः
पञ्चमी
क्नाव्यात् / क्नाव्याद्
क्नाव्याभ्याम्
क्नाव्येभ्यः
षष्ठी
क्नाव्यस्य
क्नाव्ययोः
क्नाव्यानाम्
सप्तमी
क्नाव्ये
क्नाव्ययोः
क्नाव्येषु


अन्याः