क्नाथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नाथः
क्नाथौ
क्नाथाः
सम्बोधन
क्नाथ
क्नाथौ
क्नाथाः
द्वितीया
क्नाथम्
क्नाथौ
क्नाथान्
तृतीया
क्नाथेन
क्नाथाभ्याम्
क्नाथैः
चतुर्थी
क्नाथाय
क्नाथाभ्याम्
क्नाथेभ्यः
पञ्चमी
क्नाथात् / क्नाथाद्
क्नाथाभ्याम्
क्नाथेभ्यः
षष्ठी
क्नाथस्य
क्नाथयोः
क्नाथानाम्
सप्तमी
क्नाथे
क्नाथयोः
क्नाथेषु
 
एक
द्वि
बहु
प्रथमा
क्नाथः
क्नाथौ
क्नाथाः
सम्बोधन
क्नाथ
क्नाथौ
क्नाथाः
द्वितीया
क्नाथम्
क्नाथौ
क्नाथान्
तृतीया
क्नाथेन
क्नाथाभ्याम्
क्नाथैः
चतुर्थी
क्नाथाय
क्नाथाभ्याम्
क्नाथेभ्यः
पञ्चमी
क्नाथात् / क्नाथाद्
क्नाथाभ्याम्
क्नाथेभ्यः
षष्ठी
क्नाथस्य
क्नाथयोः
क्नाथानाम्
सप्तमी
क्नाथे
क्नाथयोः
क्नाथेषु