क्नथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नथः
क्नथौ
क्नथाः
सम्बोधन
क्नथ
क्नथौ
क्नथाः
द्वितीया
क्नथम्
क्नथौ
क्नथान्
तृतीया
क्नथेन
क्नथाभ्याम्
क्नथैः
चतुर्थी
क्नथाय
क्नथाभ्याम्
क्नथेभ्यः
पञ्चमी
क्नथात् / क्नथाद्
क्नथाभ्याम्
क्नथेभ्यः
षष्ठी
क्नथस्य
क्नथयोः
क्नथानाम्
सप्तमी
क्नथे
क्नथयोः
क्नथेषु
 
एक
द्वि
बहु
प्रथमा
क्नथः
क्नथौ
क्नथाः
सम्बोधन
क्नथ
क्नथौ
क्नथाः
द्वितीया
क्नथम्
क्नथौ
क्नथान्
तृतीया
क्नथेन
क्नथाभ्याम्
क्नथैः
चतुर्थी
क्नथाय
क्नथाभ्याम्
क्नथेभ्यः
पञ्चमी
क्नथात् / क्नथाद्
क्नथाभ्याम्
क्नथेभ्यः
षष्ठी
क्नथस्य
क्नथयोः
क्नथानाम्
सप्तमी
क्नथे
क्नथयोः
क्नथेषु


अन्याः