कौसुम्भी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौसुम्भी
कौसुम्भ्यौ
कौसुम्भ्यः
सम्बोधन
कौसुम्भि
कौसुम्भ्यौ
कौसुम्भ्यः
द्वितीया
कौसुम्भीम्
कौसुम्भ्यौ
कौसुम्भीः
तृतीया
कौसुम्भ्या
कौसुम्भीभ्याम्
कौसुम्भीभिः
चतुर्थी
कौसुम्भ्यै
कौसुम्भीभ्याम्
कौसुम्भीभ्यः
पञ्चमी
कौसुम्भ्याः
कौसुम्भीभ्याम्
कौसुम्भीभ्यः
षष्ठी
कौसुम्भ्याः
कौसुम्भ्योः
कौसुम्भीनाम्
सप्तमी
कौसुम्भ्याम्
कौसुम्भ्योः
कौसुम्भीषु
 
एक
द्वि
बहु
प्रथमा
कौसुम्भी
कौसुम्भ्यौ
कौसुम्भ्यः
सम्बोधन
कौसुम्भि
कौसुम्भ्यौ
कौसुम्भ्यः
द्वितीया
कौसुम्भीम्
कौसुम्भ्यौ
कौसुम्भीः
तृतीया
कौसुम्भ्या
कौसुम्भीभ्याम्
कौसुम्भीभिः
चतुर्थी
कौसुम्भ्यै
कौसुम्भीभ्याम्
कौसुम्भीभ्यः
पञ्चमी
कौसुम्भ्याः
कौसुम्भीभ्याम्
कौसुम्भीभ्यः
षष्ठी
कौसुम्भ्याः
कौसुम्भ्योः
कौसुम्भीनाम्
सप्तमी
कौसुम्भ्याम्
कौसुम्भ्योः
कौसुम्भीषु


अन्याः