कौतुक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौतुकम्
कौतुके
कौतुकानि
सम्बोधन
कौतुक
कौतुके
कौतुकानि
द्वितीया
कौतुकम्
कौतुके
कौतुकानि
तृतीया
कौतुकेन
कौतुकाभ्याम्
कौतुकैः
चतुर्थी
कौतुकाय
कौतुकाभ्याम्
कौतुकेभ्यः
पञ्चमी
कौतुकात् / कौतुकाद्
कौतुकाभ्याम्
कौतुकेभ्यः
षष्ठी
कौतुकस्य
कौतुकयोः
कौतुकानाम्
सप्तमी
कौतुके
कौतुकयोः
कौतुकेषु
 
एक
द्वि
बहु
प्रथमा
कौतुकम्
कौतुके
कौतुकानि
सम्बोधन
कौतुक
कौतुके
कौतुकानि
द्वितीया
कौतुकम्
कौतुके
कौतुकानि
तृतीया
कौतुकेन
कौतुकाभ्याम्
कौतुकैः
चतुर्थी
कौतुकाय
कौतुकाभ्याम्
कौतुकेभ्यः
पञ्चमी
कौतुकात् / कौतुकाद्
कौतुकाभ्याम्
कौतुकेभ्यः
षष्ठी
कौतुकस्य
कौतुकयोः
कौतुकानाम्
सप्तमी
कौतुके
कौतुकयोः
कौतुकेषु