कौञ्जायन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौञ्जायनः
कौञ्जायनौ
कौञ्जायनाः
सम्बोधन
कौञ्जायन
कौञ्जायनौ
कौञ्जायनाः
द्वितीया
कौञ्जायनम्
कौञ्जायनौ
कौञ्जायनान्
तृतीया
कौञ्जायनेन
कौञ्जायनाभ्याम्
कौञ्जायनैः
चतुर्थी
कौञ्जायनाय
कौञ्जायनाभ्याम्
कौञ्जायनेभ्यः
पञ्चमी
कौञ्जायनात् / कौञ्जायनाद्
कौञ्जायनाभ्याम्
कौञ्जायनेभ्यः
षष्ठी
कौञ्जायनस्य
कौञ्जायनयोः
कौञ्जायनानाम्
सप्तमी
कौञ्जायने
कौञ्जायनयोः
कौञ्जायनेषु
 
एक
द्वि
बहु
प्रथमा
कौञ्जायनः
कौञ्जायनौ
कौञ्जायनाः
सम्बोधन
कौञ्जायन
कौञ्जायनौ
कौञ्जायनाः
द्वितीया
कौञ्जायनम्
कौञ्जायनौ
कौञ्जायनान्
तृतीया
कौञ्जायनेन
कौञ्जायनाभ्याम्
कौञ्जायनैः
चतुर्थी
कौञ्जायनाय
कौञ्जायनाभ्याम्
कौञ्जायनेभ्यः
पञ्चमी
कौञ्जायनात् / कौञ्जायनाद्
कौञ्जायनाभ्याम्
कौञ्जायनेभ्यः
षष्ठी
कौञ्जायनस्य
कौञ्जायनयोः
कौञ्जायनानाम्
सप्तमी
कौञ्जायने
कौञ्जायनयोः
कौञ्जायनेषु