कौञ्जायन्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौञ्जायन्यः
कौञ्जायन्यौ
कौञ्जायन्याः
सम्बोधन
कौञ्जायन्य
कौञ्जायन्यौ
कौञ्जायन्याः
द्वितीया
कौञ्जायन्यम्
कौञ्जायन्यौ
कौञ्जायन्यान्
तृतीया
कौञ्जायन्येन
कौञ्जायन्याभ्याम्
कौञ्जायन्यैः
चतुर्थी
कौञ्जायन्याय
कौञ्जायन्याभ्याम्
कौञ्जायन्येभ्यः
पञ्चमी
कौञ्जायन्यात् / कौञ्जायन्याद्
कौञ्जायन्याभ्याम्
कौञ्जायन्येभ्यः
षष्ठी
कौञ्जायन्यस्य
कौञ्जायन्ययोः
कौञ्जायन्यानाम्
सप्तमी
कौञ्जायन्ये
कौञ्जायन्ययोः
कौञ्जायन्येषु
 
एक
द्वि
बहु
प्रथमा
कौञ्जायन्यः
कौञ्जायन्यौ
कौञ्जायन्याः
सम्बोधन
कौञ्जायन्य
कौञ्जायन्यौ
कौञ्जायन्याः
द्वितीया
कौञ्जायन्यम्
कौञ्जायन्यौ
कौञ्जायन्यान्
तृतीया
कौञ्जायन्येन
कौञ्जायन्याभ्याम्
कौञ्जायन्यैः
चतुर्थी
कौञ्जायन्याय
कौञ्जायन्याभ्याम्
कौञ्जायन्येभ्यः
पञ्चमी
कौञ्जायन्यात् / कौञ्जायन्याद्
कौञ्जायन्याभ्याम्
कौञ्जायन्येभ्यः
षष्ठी
कौञ्जायन्यस्य
कौञ्जायन्ययोः
कौञ्जायन्यानाम्
सप्तमी
कौञ्जायन्ये
कौञ्जायन्ययोः
कौञ्जायन्येषु