कौक्कुटाक्षिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौक्कुटाक्षिकः
कौक्कुटाक्षिकौ
कौक्कुटाक्षिकाः
सम्बोधन
कौक्कुटाक्षिक
कौक्कुटाक्षिकौ
कौक्कुटाक्षिकाः
द्वितीया
कौक्कुटाक्षिकम्
कौक्कुटाक्षिकौ
कौक्कुटाक्षिकान्
तृतीया
कौक्कुटाक्षिकेण
कौक्कुटाक्षिकाभ्याम्
कौक्कुटाक्षिकैः
चतुर्थी
कौक्कुटाक्षिकाय
कौक्कुटाक्षिकाभ्याम्
कौक्कुटाक्षिकेभ्यः
पञ्चमी
कौक्कुटाक्षिकात् / कौक्कुटाक्षिकाद्
कौक्कुटाक्षिकाभ्याम्
कौक्कुटाक्षिकेभ्यः
षष्ठी
कौक्कुटाक्षिकस्य
कौक्कुटाक्षिकयोः
कौक्कुटाक्षिकाणाम्
सप्तमी
कौक्कुटाक्षिके
कौक्कुटाक्षिकयोः
कौक्कुटाक्षिकेषु
 
एक
द्वि
बहु
प्रथमा
कौक्कुटाक्षिकः
कौक्कुटाक्षिकौ
कौक्कुटाक्षिकाः
सम्बोधन
कौक्कुटाक्षिक
कौक्कुटाक्षिकौ
कौक्कुटाक्षिकाः
द्वितीया
कौक्कुटाक्षिकम्
कौक्कुटाक्षिकौ
कौक्कुटाक्षिकान्
तृतीया
कौक्कुटाक्षिकेण
कौक्कुटाक्षिकाभ्याम्
कौक्कुटाक्षिकैः
चतुर्थी
कौक्कुटाक्षिकाय
कौक्कुटाक्षिकाभ्याम्
कौक्कुटाक्षिकेभ्यः
पञ्चमी
कौक्कुटाक्षिकात् / कौक्कुटाक्षिकाद्
कौक्कुटाक्षिकाभ्याम्
कौक्कुटाक्षिकेभ्यः
षष्ठी
कौक्कुटाक्षिकस्य
कौक्कुटाक्षिकयोः
कौक्कुटाक्षिकाणाम्
सप्तमी
कौक्कुटाक्षिके
कौक्कुटाक्षिकयोः
कौक्कुटाक्षिकेषु