कोथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोथ्यः
कोथ्यौ
कोथ्याः
सम्बोधन
कोथ्य
कोथ्यौ
कोथ्याः
द्वितीया
कोथ्यम्
कोथ्यौ
कोथ्यान्
तृतीया
कोथ्येन
कोथ्याभ्याम्
कोथ्यैः
चतुर्थी
कोथ्याय
कोथ्याभ्याम्
कोथ्येभ्यः
पञ्चमी
कोथ्यात् / कोथ्याद्
कोथ्याभ्याम्
कोथ्येभ्यः
षष्ठी
कोथ्यस्य
कोथ्ययोः
कोथ्यानाम्
सप्तमी
कोथ्ये
कोथ्ययोः
कोथ्येषु
 
एक
द्वि
बहु
प्रथमा
कोथ्यः
कोथ्यौ
कोथ्याः
सम्बोधन
कोथ्य
कोथ्यौ
कोथ्याः
द्वितीया
कोथ्यम्
कोथ्यौ
कोथ्यान्
तृतीया
कोथ्येन
कोथ्याभ्याम्
कोथ्यैः
चतुर्थी
कोथ्याय
कोथ्याभ्याम्
कोथ्येभ्यः
पञ्चमी
कोथ्यात् / कोथ्याद्
कोथ्याभ्याम्
कोथ्येभ्यः
षष्ठी
कोथ्यस्य
कोथ्ययोः
कोथ्यानाम्
सप्तमी
कोथ्ये
कोथ्ययोः
कोथ्येषु


अन्याः