कोटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोटनीयः
कोटनीयौ
कोटनीयाः
सम्बोधन
कोटनीय
कोटनीयौ
कोटनीयाः
द्वितीया
कोटनीयम्
कोटनीयौ
कोटनीयान्
तृतीया
कोटनीयेन
कोटनीयाभ्याम्
कोटनीयैः
चतुर्थी
कोटनीयाय
कोटनीयाभ्याम्
कोटनीयेभ्यः
पञ्चमी
कोटनीयात् / कोटनीयाद्
कोटनीयाभ्याम्
कोटनीयेभ्यः
षष्ठी
कोटनीयस्य
कोटनीययोः
कोटनीयानाम्
सप्तमी
कोटनीये
कोटनीययोः
कोटनीयेषु
 
एक
द्वि
बहु
प्रथमा
कोटनीयः
कोटनीयौ
कोटनीयाः
सम्बोधन
कोटनीय
कोटनीयौ
कोटनीयाः
द्वितीया
कोटनीयम्
कोटनीयौ
कोटनीयान्
तृतीया
कोटनीयेन
कोटनीयाभ्याम्
कोटनीयैः
चतुर्थी
कोटनीयाय
कोटनीयाभ्याम्
कोटनीयेभ्यः
पञ्चमी
कोटनीयात् / कोटनीयाद्
कोटनीयाभ्याम्
कोटनीयेभ्यः
षष्ठी
कोटनीयस्य
कोटनीययोः
कोटनीयानाम्
सप्तमी
कोटनीये
कोटनीययोः
कोटनीयेषु


अन्याः