केव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केव्यः
केव्यौ
केव्याः
सम्बोधन
केव्य
केव्यौ
केव्याः
द्वितीया
केव्यम्
केव्यौ
केव्यान्
तृतीया
केव्येन
केव्याभ्याम्
केव्यैः
चतुर्थी
केव्याय
केव्याभ्याम्
केव्येभ्यः
पञ्चमी
केव्यात् / केव्याद्
केव्याभ्याम्
केव्येभ्यः
षष्ठी
केव्यस्य
केव्ययोः
केव्यानाम्
सप्तमी
केव्ये
केव्ययोः
केव्येषु
 
एक
द्वि
बहु
प्रथमा
केव्यः
केव्यौ
केव्याः
सम्बोधन
केव्य
केव्यौ
केव्याः
द्वितीया
केव्यम्
केव्यौ
केव्यान्
तृतीया
केव्येन
केव्याभ्याम्
केव्यैः
चतुर्थी
केव्याय
केव्याभ्याम्
केव्येभ्यः
पञ्चमी
केव्यात् / केव्याद्
केव्याभ्याम्
केव्येभ्यः
षष्ठी
केव्यस्य
केव्ययोः
केव्यानाम्
सप्तमी
केव्ये
केव्ययोः
केव्येषु


अन्याः