कॄ धातुरूपाणि - कॄञ् हिंसायाम् - क्र्यादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृणाति
कृणीतः
कृणन्ति
मध्यम
कृणासि
कृणीथः
कृणीथ
उत्तम
कृणामि
कृणीवः
कृणीमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृणीते
कृणाते
कृणते
मध्यम
कृणीषे
कृणाथे
कृणीध्वे
उत्तम
कृणे
कृणीवहे
कृणीमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकार
चकरतुः
चकरुः
मध्यम
चकरिथ
चकरथुः
चकर
उत्तम
चकर / चकार
चकरिव
चकरिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकरे
चकराते
चकरिरे
मध्यम
चकरिषे
चकराथे
चकरिढ्वे / चकरिध्वे
उत्तम
चकरे
चकरिवहे
चकरिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
करीता / करिता
करीतारौ / करितारौ
करीतारः / करितारः
मध्यम
करीतासि / करितासि
करीतास्थः / करितास्थः
करीतास्थ / करितास्थ
उत्तम
करीतास्मि / करितास्मि
करीतास्वः / करितास्वः
करीतास्मः / करितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
करीता / करिता
करीतारौ / करितारौ
करीतारः / करितारः
मध्यम
करीतासे / करितासे
करीतासाथे / करितासाथे
करीताध्वे / करिताध्वे
उत्तम
करीताहे / करिताहे
करीतास्वहे / करितास्वहे
करीतास्महे / करितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
करीष्यति / करिष्यति
करीष्यतः / करिष्यतः
करीष्यन्ति / करिष्यन्ति
मध्यम
करीष्यसि / करिष्यसि
करीष्यथः / करिष्यथः
करीष्यथ / करिष्यथ
उत्तम
करीष्यामि / करिष्यामि
करीष्यावः / करिष्यावः
करीष्यामः / करिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
करीष्यते / करिष्यते
करीष्येते / करिष्येते
करीष्यन्ते / करिष्यन्ते
मध्यम
करीष्यसे / करिष्यसे
करीष्येथे / करिष्येथे
करीष्यध्वे / करिष्यध्वे
उत्तम
करीष्ये / करिष्ये
करीष्यावहे / करिष्यावहे
करीष्यामहे / करिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृणीतात् / कृणीताद् / कृणातु
कृणीताम्
कृणन्तु
मध्यम
कृणीतात् / कृणीताद् / कृणीहि
कृणीतम्
कृणीत
उत्तम
कृणानि
कृणाव
कृणाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृणीताम्
कृणाताम्
कृणताम्
मध्यम
कृणीष्व
कृणाथाम्
कृणीध्वम्
उत्तम
कृणै
कृणावहै
कृणामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकृणात् / अकृणाद्
अकृणीताम्
अकृणन्
मध्यम
अकृणाः
अकृणीतम्
अकृणीत
उत्तम
अकृणाम्
अकृणीव
अकृणीम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकृणीत
अकृणाताम्
अकृणत
मध्यम
अकृणीथाः
अकृणाथाम्
अकृणीध्वम्
उत्तम
अकृणि
अकृणीवहि
अकृणीमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कृणीयात् / कृणीयाद्
कृणीयाताम्
कृणीयुः
मध्यम
कृणीयाः
कृणीयातम्
कृणीयात
उत्तम
कृणीयाम्
कृणीयाव
कृणीयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कृणीत
कृणीयाताम्
कृणीरन्
मध्यम
कृणीथाः
कृणीयाथाम्
कृणीध्वम्
उत्तम
कृणीय
कृणीवहि
कृणीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कीर्यात् / कीर्याद्
कीर्यास्ताम्
कीर्यासुः
मध्यम
कीर्याः
कीर्यास्तम्
कीर्यास्त
उत्तम
कीर्यासम्
कीर्यास्व
कीर्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
करिषीष्ट / कीर्षीष्ट
करिषीयास्ताम् / कीर्षीयास्ताम्
करिषीरन् / कीर्षीरन्
मध्यम
करिषीष्ठाः / कीर्षीष्ठाः
करिषीयास्थाम् / कीर्षीयास्थाम्
करिषीढ्वम् / करिषीध्वम् / कीर्षीढ्वम्
उत्तम
करिषीय / कीर्षीय
करिषीवहि / कीर्षीवहि
करिषीमहि / कीर्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकारीत् / अकारीद्
अकारिष्टाम्
अकारिषुः
मध्यम
अकारीः
अकारिष्टम्
अकारिष्ट
उत्तम
अकारिषम्
अकारिष्व
अकारिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकरीष्ट / अकरिष्ट / अकीर्ष्ट
अकरीषाताम् / अकरिषाताम् / अकीर्षाताम्
अकरीषत / अकरिषत / अकीर्षत
मध्यम
अकरीष्ठाः / अकरिष्ठाः / अकीर्ष्ठाः
अकरीषाथाम् / अकरिषाथाम् / अकीर्षाथाम्
अकरीढ्वम् / अकरीध्वम् / अकरिढ्वम् / अकरिध्वम् / अकिर्ढ्वम्
उत्तम
अकरीषि / अकरिषि / अकीर्षि
अकरीष्वहि / अकरिष्वहि / अकीर्ष्वहि
अकरीष्महि / अकरिष्महि / अकीर्ष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकरीष्यत् / अकरीष्यद् / अकरिष्यत् / अकरिष्यद्
अकरीष्यताम् / अकरिष्यताम्
अकरीष्यन् / अकरिष्यन्
मध्यम
अकरीष्यः / अकरिष्यः
अकरीष्यतम् / अकरिष्यतम्
अकरीष्यत / अकरिष्यत
उत्तम
अकरीष्यम् / अकरिष्यम्
अकरीष्याव / अकरिष्याव
अकरीष्याम / अकरिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकरीष्यत / अकरिष्यत
अकरीष्येताम् / अकरिष्येताम्
अकरीष्यन्त / अकरिष्यन्त
मध्यम
अकरीष्यथाः / अकरिष्यथाः
अकरीष्येथाम् / अकरिष्येथाम्
अकरीष्यध्वम् / अकरिष्यध्वम्
उत्तम
अकरीष्ये / अकरिष्ये
अकरीष्यावहि / अकरिष्यावहि
अकरीष्यामहि / अकरिष्यामहि