कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकृष्यते / चरिकृष्यते / चर्कृष्यते
चरीकृष्येते / चरिकृष्येते / चर्कृष्येते
चरीकृष्यन्ते / चरिकृष्यन्ते / चर्कृष्यन्ते
मध्यम
चरीकृष्यसे / चरिकृष्यसे / चर्कृष्यसे
चरीकृष्येथे / चरिकृष्येथे / चर्कृष्येथे
चरीकृष्यध्वे / चरिकृष्यध्वे / चर्कृष्यध्वे
उत्तम
चरीकृष्ये / चरिकृष्ये / चर्कृष्ये
चरीकृष्यावहे / चरिकृष्यावहे / चर्कृष्यावहे
चरीकृष्यामहे / चरिकृष्यामहे / चर्कृष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकर्षाञ्चक्रे / चरीकर्षांचक्रे / चरीकर्षाम्बभूवे / चरीकर्षांबभूवे / चरीकर्षामाहे / चरिकर्षाञ्चक्रे / चरिकर्षांचक्रे / चरिकर्षाम्बभूवे / चरिकर्षांबभूवे / चरिकर्षामाहे / चर्कर्षाञ्चक्रे / चर्कर्षांचक्रे / चर्कर्षाम्बभूवे / चर्कर्षांबभूवे / चर्कर्षामाहे
चरीकर्षाञ्चक्राते / चरीकर्षांचक्राते / चरीकर्षाम्बभूवाते / चरीकर्षांबभूवाते / चरीकर्षामासाते / चरिकर्षाञ्चक्राते / चरिकर्षांचक्राते / चरिकर्षाम्बभूवाते / चरिकर्षांबभूवाते / चरिकर्षामासाते / चर्कर्षाञ्चक्राते / चर्कर्षांचक्राते / चर्कर्षाम्बभूवाते / चर्कर्षांबभूवाते / चर्कर्षामासाते
चरीकर्षाञ्चक्रिरे / चरीकर्षांचक्रिरे / चरीकर्षाम्बभूविरे / चरीकर्षांबभूविरे / चरीकर्षामासिरे / चरिकर्षाञ्चक्रिरे / चरिकर्षांचक्रिरे / चरिकर्षाम्बभूविरे / चरिकर्षांबभूविरे / चरिकर्षामासिरे / चर्कर्षाञ्चक्रिरे / चर्कर्षांचक्रिरे / चर्कर्षाम्बभूविरे / चर्कर्षांबभूविरे / चर्कर्षामासिरे
मध्यम
चरीकर्षाञ्चकृषे / चरीकर्षांचकृषे / चरीकर्षाम्बभूविषे / चरीकर्षांबभूविषे / चरीकर्षामासिषे / चरिकर्षाञ्चकृषे / चरिकर्षांचकृषे / चरिकर्षाम्बभूविषे / चरिकर्षांबभूविषे / चरिकर्षामासिषे / चर्कर्षाञ्चकृषे / चर्कर्षांचकृषे / चर्कर्षाम्बभूविषे / चर्कर्षांबभूविषे / चर्कर्षामासिषे
चरीकर्षाञ्चक्राथे / चरीकर्षांचक्राथे / चरीकर्षाम्बभूवाथे / चरीकर्षांबभूवाथे / चरीकर्षामासाथे / चरिकर्षाञ्चक्राथे / चरिकर्षांचक्राथे / चरिकर्षाम्बभूवाथे / चरिकर्षांबभूवाथे / चरिकर्षामासाथे / चर्कर्षाञ्चक्राथे / चर्कर्षांचक्राथे / चर्कर्षाम्बभूवाथे / चर्कर्षांबभूवाथे / चर्कर्षामासाथे
चरीकर्षाञ्चकृढ्वे / चरीकर्षांचकृढ्वे / चरीकर्षाम्बभूविध्वे / चरीकर्षांबभूविध्वे / चरीकर्षाम्बभूविढ्वे / चरीकर्षांबभूविढ्वे / चरीकर्षामासिध्वे / चरिकर्षाञ्चकृढ्वे / चरिकर्षांचकृढ्वे / चरिकर्षाम्बभूविध्वे / चरिकर्षांबभूविध्वे / चरिकर्षाम्बभूविढ्वे / चरिकर्षांबभूविढ्वे / चरिकर्षामासिध्वे / चर्कर्षाञ्चकृढ्वे / चर्कर्षांचकृढ्वे / चर्कर्षाम्बभूविध्वे / चर्कर्षांबभूविध्वे / चर्कर्षाम्बभूविढ्वे / चर्कर्षांबभूविढ्वे / चर्कर्षामासिध्वे
उत्तम
चरीकर्षाञ्चक्रे / चरीकर्षांचक्रे / चरीकर्षाम्बभूवे / चरीकर्षांबभूवे / चरीकर्षामाहे / चरिकर्षाञ्चक्रे / चरिकर्षांचक्रे / चरिकर्षाम्बभूवे / चरिकर्षांबभूवे / चरिकर्षामाहे / चर्कर्षाञ्चक्रे / चर्कर्षांचक्रे / चर्कर्षाम्बभूवे / चर्कर्षांबभूवे / चर्कर्षामाहे
चरीकर्षाञ्चकृवहे / चरीकर्षांचकृवहे / चरीकर्षाम्बभूविवहे / चरीकर्षांबभूविवहे / चरीकर्षामासिवहे / चरिकर्षाञ्चकृवहे / चरिकर्षांचकृवहे / चरिकर्षाम्बभूविवहे / चरिकर्षांबभूविवहे / चरिकर्षामासिवहे / चर्कर्षाञ्चकृवहे / चर्कर्षांचकृवहे / चर्कर्षाम्बभूविवहे / चर्कर्षांबभूविवहे / चर्कर्षामासिवहे
चरीकर्षाञ्चकृमहे / चरीकर्षांचकृमहे / चरीकर्षाम्बभूविमहे / चरीकर्षांबभूविमहे / चरीकर्षामासिमहे / चरिकर्षाञ्चकृमहे / चरिकर्षांचकृमहे / चरिकर्षाम्बभूविमहे / चरिकर्षांबभूविमहे / चरिकर्षामासिमहे / चर्कर्षाञ्चकृमहे / चर्कर्षांचकृमहे / चर्कर्षाम्बभूविमहे / चर्कर्षांबभूविमहे / चर्कर्षामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकर्षिता / चरिकर्षिता / चर्कर्षिता
चरीकर्षितारौ / चरिकर्षितारौ / चर्कर्षितारौ
चरीकर्षितारः / चरिकर्षितारः / चर्कर्षितारः
मध्यम
चरीकर्षितासे / चरिकर्षितासे / चर्कर्षितासे
चरीकर्षितासाथे / चरिकर्षितासाथे / चर्कर्षितासाथे
चरीकर्षिताध्वे / चरिकर्षिताध्वे / चर्कर्षिताध्वे
उत्तम
चरीकर्षिताहे / चरिकर्षिताहे / चर्कर्षिताहे
चरीकर्षितास्वहे / चरिकर्षितास्वहे / चर्कर्षितास्वहे
चरीकर्षितास्महे / चरिकर्षितास्महे / चर्कर्षितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकर्षिष्यते / चरिकर्षिष्यते / चर्कर्षिष्यते
चरीकर्षिष्येते / चरिकर्षिष्येते / चर्कर्षिष्येते
चरीकर्षिष्यन्ते / चरिकर्षिष्यन्ते / चर्कर्षिष्यन्ते
मध्यम
चरीकर्षिष्यसे / चरिकर्षिष्यसे / चर्कर्षिष्यसे
चरीकर्षिष्येथे / चरिकर्षिष्येथे / चर्कर्षिष्येथे
चरीकर्षिष्यध्वे / चरिकर्षिष्यध्वे / चर्कर्षिष्यध्वे
उत्तम
चरीकर्षिष्ये / चरिकर्षिष्ये / चर्कर्षिष्ये
चरीकर्षिष्यावहे / चरिकर्षिष्यावहे / चर्कर्षिष्यावहे
चरीकर्षिष्यामहे / चरिकर्षिष्यामहे / चर्कर्षिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकृष्यताम् / चरिकृष्यताम् / चर्कृष्यताम्
चरीकृष्येताम् / चरिकृष्येताम् / चर्कृष्येताम्
चरीकृष्यन्ताम् / चरिकृष्यन्ताम् / चर्कृष्यन्ताम्
मध्यम
चरीकृष्यस्व / चरिकृष्यस्व / चर्कृष्यस्व
चरीकृष्येथाम् / चरिकृष्येथाम् / चर्कृष्येथाम्
चरीकृष्यध्वम् / चरिकृष्यध्वम् / चर्कृष्यध्वम्
उत्तम
चरीकृष्यै / चरिकृष्यै / चर्कृष्यै
चरीकृष्यावहै / चरिकृष्यावहै / चर्कृष्यावहै
चरीकृष्यामहै / चरिकृष्यामहै / चर्कृष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचरीकृष्यत / अचरिकृष्यत / अचर्कृष्यत
अचरीकृष्येताम् / अचरिकृष्येताम् / अचर्कृष्येताम्
अचरीकृष्यन्त / अचरिकृष्यन्त / अचर्कृष्यन्त
मध्यम
अचरीकृष्यथाः / अचरिकृष्यथाः / अचर्कृष्यथाः
अचरीकृष्येथाम् / अचरिकृष्येथाम् / अचर्कृष्येथाम्
अचरीकृष्यध्वम् / अचरिकृष्यध्वम् / अचर्कृष्यध्वम्
उत्तम
अचरीकृष्ये / अचरिकृष्ये / अचर्कृष्ये
अचरीकृष्यावहि / अचरिकृष्यावहि / अचर्कृष्यावहि
अचरीकृष्यामहि / अचरिकृष्यामहि / अचर्कृष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकृष्येत / चरिकृष्येत / चर्कृष्येत
चरीकृष्येयाताम् / चरिकृष्येयाताम् / चर्कृष्येयाताम्
चरीकृष्येरन् / चरिकृष्येरन् / चर्कृष्येरन्
मध्यम
चरीकृष्येथाः / चरिकृष्येथाः / चर्कृष्येथाः
चरीकृष्येयाथाम् / चरिकृष्येयाथाम् / चर्कृष्येयाथाम्
चरीकृष्येध्वम् / चरिकृष्येध्वम् / चर्कृष्येध्वम्
उत्तम
चरीकृष्येय / चरिकृष्येय / चर्कृष्येय
चरीकृष्येवहि / चरिकृष्येवहि / चर्कृष्येवहि
चरीकृष्येमहि / चरिकृष्येमहि / चर्कृष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकर्षिषीष्ट / चरिकर्षिषीष्ट / चर्कर्षिषीष्ट
चरीकर्षिषीयास्ताम् / चरिकर्षिषीयास्ताम् / चर्कर्षिषीयास्ताम्
चरीकर्षिषीरन् / चरिकर्षिषीरन् / चर्कर्षिषीरन्
मध्यम
चरीकर्षिषीष्ठाः / चरिकर्षिषीष्ठाः / चर्कर्षिषीष्ठाः
चरीकर्षिषीयास्थाम् / चरिकर्षिषीयास्थाम् / चर्कर्षिषीयास्थाम्
चरीकर्षिषीध्वम् / चरिकर्षिषीध्वम् / चर्कर्षिषीध्वम्
उत्तम
चरीकर्षिषीय / चरिकर्षिषीय / चर्कर्षिषीय
चरीकर्षिषीवहि / चरिकर्षिषीवहि / चर्कर्षिषीवहि
चरीकर्षिषीमहि / चरिकर्षिषीमहि / चर्कर्षिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचरीकर्षि / अचरिकर्षि / अचर्कर्षि
अचरीकर्षिषाताम् / अचरिकर्षिषाताम् / अचर्कर्षिषाताम्
अचरीकर्षिषत / अचरिकर्षिषत / अचर्कर्षिषत
मध्यम
अचरीकर्षिष्ठाः / अचरिकर्षिष्ठाः / अचर्कर्षिष्ठाः
अचरीकर्षिषाथाम् / अचरिकर्षिषाथाम् / अचर्कर्षिषाथाम्
अचरीकर्षिढ्वम् / अचरिकर्षिढ्वम् / अचर्कर्षिढ्वम्
उत्तम
अचरीकर्षिषि / अचरिकर्षिषि / अचर्कर्षिषि
अचरीकर्षिष्वहि / अचरिकर्षिष्वहि / अचर्कर्षिष्वहि
अचरीकर्षिष्महि / अचरिकर्षिष्महि / अचर्कर्षिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचरीकर्षिष्यत / अचरिकर्षिष्यत / अचर्कर्षिष्यत
अचरीकर्षिष्येताम् / अचरिकर्षिष्येताम् / अचर्कर्षिष्येताम्
अचरीकर्षिष्यन्त / अचरिकर्षिष्यन्त / अचर्कर्षिष्यन्त
मध्यम
अचरीकर्षिष्यथाः / अचरिकर्षिष्यथाः / अचर्कर्षिष्यथाः
अचरीकर्षिष्येथाम् / अचरिकर्षिष्येथाम् / अचर्कर्षिष्येथाम्
अचरीकर्षिष्यध्वम् / अचरिकर्षिष्यध्वम् / अचर्कर्षिष्यध्वम्
उत्तम
अचरीकर्षिष्ये / अचरिकर्षिष्ये / अचर्कर्षिष्ये
अचरीकर्षिष्यावहि / अचरिकर्षिष्यावहि / अचर्कर्षिष्यावहि
अचरीकर्षिष्यामहि / अचरिकर्षिष्यामहि / अचर्कर्षिष्यामहि