कृषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृषन्ती
कृषन्त्यौ
कृषन्त्यः
सम्बोधन
कृषन्ति
कृषन्त्यौ
कृषन्त्यः
द्वितीया
कृषन्तीम्
कृषन्त्यौ
कृषन्तीः
तृतीया
कृषन्त्या
कृषन्तीभ्याम्
कृषन्तीभिः
चतुर्थी
कृषन्त्यै
कृषन्तीभ्याम्
कृषन्तीभ्यः
पञ्चमी
कृषन्त्याः
कृषन्तीभ्याम्
कृषन्तीभ्यः
षष्ठी
कृषन्त्याः
कृषन्त्योः
कृषन्तीनाम्
सप्तमी
कृषन्त्याम्
कृषन्त्योः
कृषन्तीषु
 
एक
द्वि
बहु
प्रथमा
कृषन्ती
कृषन्त्यौ
कृषन्त्यः
सम्बोधन
कृषन्ति
कृषन्त्यौ
कृषन्त्यः
द्वितीया
कृषन्तीम्
कृषन्त्यौ
कृषन्तीः
तृतीया
कृषन्त्या
कृषन्तीभ्याम्
कृषन्तीभिः
चतुर्थी
कृषन्त्यै
कृषन्तीभ्याम्
कृषन्तीभ्यः
पञ्चमी
कृषन्त्याः
कृषन्तीभ्याम्
कृषन्तीभ्यः
षष्ठी
कृषन्त्याः
कृषन्त्योः
कृषन्तीनाम्
सप्तमी
कृषन्त्याम्
कृषन्त्योः
कृषन्तीषु