कृप धातुरूपाणि - कृप दौर्बल्ये - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कृप्यते
कृप्येते
कृप्यन्ते
मध्यम
कृप्यसे
कृप्येथे
कृप्यध्वे
उत्तम
कृप्ये
कृप्यावहे
कृप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कृपयाञ्चक्रे / कृपयांचक्रे / कृपयाम्बभूवे / कृपयांबभूवे / कृपयामाहे
कृपयाञ्चक्राते / कृपयांचक्राते / कृपयाम्बभूवाते / कृपयांबभूवाते / कृपयामासाते
कृपयाञ्चक्रिरे / कृपयांचक्रिरे / कृपयाम्बभूविरे / कृपयांबभूविरे / कृपयामासिरे
मध्यम
कृपयाञ्चकृषे / कृपयांचकृषे / कृपयाम्बभूविषे / कृपयांबभूविषे / कृपयामासिषे
कृपयाञ्चक्राथे / कृपयांचक्राथे / कृपयाम्बभूवाथे / कृपयांबभूवाथे / कृपयामासाथे
कृपयाञ्चकृढ्वे / कृपयांचकृढ्वे / कृपयाम्बभूविध्वे / कृपयांबभूविध्वे / कृपयाम्बभूविढ्वे / कृपयांबभूविढ्वे / कृपयामासिध्वे
उत्तम
कृपयाञ्चक्रे / कृपयांचक्रे / कृपयाम्बभूवे / कृपयांबभूवे / कृपयामाहे
कृपयाञ्चकृवहे / कृपयांचकृवहे / कृपयाम्बभूविवहे / कृपयांबभूविवहे / कृपयामासिवहे
कृपयाञ्चकृमहे / कृपयांचकृमहे / कृपयाम्बभूविमहे / कृपयांबभूविमहे / कृपयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कृपिता / कृपयिता
कृपितारौ / कृपयितारौ
कृपितारः / कृपयितारः
मध्यम
कृपितासे / कृपयितासे
कृपितासाथे / कृपयितासाथे
कृपिताध्वे / कृपयिताध्वे
उत्तम
कृपिताहे / कृपयिताहे
कृपितास्वहे / कृपयितास्वहे
कृपितास्महे / कृपयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कृपिष्यते / कृपयिष्यते
कृपिष्येते / कृपयिष्येते
कृपिष्यन्ते / कृपयिष्यन्ते
मध्यम
कृपिष्यसे / कृपयिष्यसे
कृपिष्येथे / कृपयिष्येथे
कृपिष्यध्वे / कृपयिष्यध्वे
उत्तम
कृपिष्ये / कृपयिष्ये
कृपिष्यावहे / कृपयिष्यावहे
कृपिष्यामहे / कृपयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कृप्यताम्
कृप्येताम्
कृप्यन्ताम्
मध्यम
कृप्यस्व
कृप्येथाम्
कृप्यध्वम्
उत्तम
कृप्यै
कृप्यावहै
कृप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकृप्यत
अकृप्येताम्
अकृप्यन्त
मध्यम
अकृप्यथाः
अकृप्येथाम्
अकृप्यध्वम्
उत्तम
अकृप्ये
अकृप्यावहि
अकृप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कृप्येत
कृप्येयाताम्
कृप्येरन्
मध्यम
कृप्येथाः
कृप्येयाथाम्
कृप्येध्वम्
उत्तम
कृप्येय
कृप्येवहि
कृप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कृपिषीष्ट / कृपयिषीष्ट
कृपिषीयास्ताम् / कृपयिषीयास्ताम्
कृपिषीरन् / कृपयिषीरन्
मध्यम
कृपिषीष्ठाः / कृपयिषीष्ठाः
कृपिषीयास्थाम् / कृपयिषीयास्थाम्
कृपिषीध्वम् / कृपयिषीढ्वम् / कृपयिषीध्वम्
उत्तम
कृपिषीय / कृपयिषीय
कृपिषीवहि / कृपयिषीवहि
कृपिषीमहि / कृपयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकृपि
अकृपिषाताम् / अकृपयिषाताम्
अकृपिषत / अकृपयिषत
मध्यम
अकृपिष्ठाः / अकृपयिष्ठाः
अकृपिषाथाम् / अकृपयिषाथाम्
अकृपिढ्वम् / अकृपयिढ्वम् / अकृपयिध्वम्
उत्तम
अकृपिषि / अकृपयिषि
अकृपिष्वहि / अकृपयिष्वहि
अकृपिष्महि / अकृपयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकृपिष्यत / अकृपयिष्यत
अकृपिष्येताम् / अकृपयिष्येताम्
अकृपिष्यन्त / अकृपयिष्यन्त
मध्यम
अकृपिष्यथाः / अकृपयिष्यथाः
अकृपिष्येथाम् / अकृपयिष्येथाम्
अकृपिष्यध्वम् / अकृपयिष्यध्वम्
उत्तम
अकृपिष्ये / अकृपयिष्ये
अकृपिष्यावहि / अकृपयिष्यावहि
अकृपिष्यामहि / अकृपयिष्यामहि