कृण्विता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृण्विता
कृण्विते
कृण्विताः
सम्बोधन
कृण्विते
कृण्विते
कृण्विताः
द्वितीया
कृण्विताम्
कृण्विते
कृण्विताः
तृतीया
कृण्वितया
कृण्विताभ्याम्
कृण्विताभिः
चतुर्थी
कृण्वितायै
कृण्विताभ्याम्
कृण्विताभ्यः
पञ्चमी
कृण्वितायाः
कृण्विताभ्याम्
कृण्विताभ्यः
षष्ठी
कृण्वितायाः
कृण्वितयोः
कृण्वितानाम्
सप्तमी
कृण्वितायाम्
कृण्वितयोः
कृण्वितासु
 
एक
द्वि
बहु
प्रथमा
कृण्विता
कृण्विते
कृण्विताः
सम्बोधन
कृण्विते
कृण्विते
कृण्विताः
द्वितीया
कृण्विताम्
कृण्विते
कृण्विताः
तृतीया
कृण्वितया
कृण्विताभ्याम्
कृण्विताभिः
चतुर्थी
कृण्वितायै
कृण्विताभ्याम्
कृण्विताभ्यः
पञ्चमी
कृण्वितायाः
कृण्विताभ्याम्
कृण्विताभ्यः
षष्ठी
कृण्वितायाः
कृण्वितयोः
कृण्वितानाम्
सप्तमी
कृण्वितायाम्
कृण्वितयोः
कृण्वितासु


अन्याः