कृण्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृण्वानः
कृण्वानौ
कृण्वानाः
सम्बोधन
कृण्वान
कृण्वानौ
कृण्वानाः
द्वितीया
कृण्वानम्
कृण्वानौ
कृण्वानान्
तृतीया
कृण्वानेन
कृण्वानाभ्याम्
कृण्वानैः
चतुर्थी
कृण्वानाय
कृण्वानाभ्याम्
कृण्वानेभ्यः
पञ्चमी
कृण्वानात् / कृण्वानाद्
कृण्वानाभ्याम्
कृण्वानेभ्यः
षष्ठी
कृण्वानस्य
कृण्वानयोः
कृण्वानानाम्
सप्तमी
कृण्वाने
कृण्वानयोः
कृण्वानेषु
 
एक
द्वि
बहु
प्रथमा
कृण्वानः
कृण्वानौ
कृण्वानाः
सम्बोधन
कृण्वान
कृण्वानौ
कृण्वानाः
द्वितीया
कृण्वानम्
कृण्वानौ
कृण्वानान्
तृतीया
कृण्वानेन
कृण्वानाभ्याम्
कृण्वानैः
चतुर्थी
कृण्वानाय
कृण्वानाभ्याम्
कृण्वानेभ्यः
पञ्चमी
कृण्वानात् / कृण्वानाद्
कृण्वानाभ्याम्
कृण्वानेभ्यः
षष्ठी
कृण्वानस्य
कृण्वानयोः
कृण्वानानाम्
सप्तमी
कृण्वाने
कृण्वानयोः
कृण्वानेषु


अन्याः