कृड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृडः
कृडौ
कृडाः
सम्बोधन
कृड
कृडौ
कृडाः
द्वितीया
कृडम्
कृडौ
कृडान्
तृतीया
कृडेन
कृडाभ्याम्
कृडैः
चतुर्थी
कृडाय
कृडाभ्याम्
कृडेभ्यः
पञ्चमी
कृडात् / कृडाद्
कृडाभ्याम्
कृडेभ्यः
षष्ठी
कृडस्य
कृडयोः
कृडानाम्
सप्तमी
कृडे
कृडयोः
कृडेषु
 
एक
द्वि
बहु
प्रथमा
कृडः
कृडौ
कृडाः
सम्बोधन
कृड
कृडौ
कृडाः
द्वितीया
कृडम्
कृडौ
कृडान्
तृतीया
कृडेन
कृडाभ्याम्
कृडैः
चतुर्थी
कृडाय
कृडाभ्याम्
कृडेभ्यः
पञ्चमी
कृडात् / कृडाद्
कृडाभ्याम्
कृडेभ्यः
षष्ठी
कृडस्य
कृडयोः
कृडानाम्
सप्तमी
कृडे
कृडयोः
कृडेषु


अन्याः