कृड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कृड्यः
कृड्यौ
कृड्याः
सम्बोधन
कृड्य
कृड्यौ
कृड्याः
द्वितीया
कृड्यम्
कृड्यौ
कृड्यान्
तृतीया
कृड्येन
कृड्याभ्याम्
कृड्यैः
चतुर्थी
कृड्याय
कृड्याभ्याम्
कृड्येभ्यः
पञ्चमी
कृड्यात् / कृड्याद्
कृड्याभ्याम्
कृड्येभ्यः
षष्ठी
कृड्यस्य
कृड्ययोः
कृड्यानाम्
सप्तमी
कृड्ये
कृड्ययोः
कृड्येषु
 
एक
द्वि
बहु
प्रथमा
कृड्यः
कृड्यौ
कृड्याः
सम्बोधन
कृड्य
कृड्यौ
कृड्याः
द्वितीया
कृड्यम्
कृड्यौ
कृड्यान्
तृतीया
कृड्येन
कृड्याभ्याम्
कृड्यैः
चतुर्थी
कृड्याय
कृड्याभ्याम्
कृड्येभ्यः
पञ्चमी
कृड्यात् / कृड्याद्
कृड्याभ्याम्
कृड्येभ्यः
षष्ठी
कृड्यस्य
कृड्ययोः
कृड्यानाम्
सप्तमी
कृड्ये
कृड्ययोः
कृड्येषु


अन्याः