कूल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूलः
कूलौ
कूलाः
सम्बोधन
कूल
कूलौ
कूलाः
द्वितीया
कूलम्
कूलौ
कूलान्
तृतीया
कूलेन
कूलाभ्याम्
कूलैः
चतुर्थी
कूलाय
कूलाभ्याम्
कूलेभ्यः
पञ्चमी
कूलात् / कूलाद्
कूलाभ्याम्
कूलेभ्यः
षष्ठी
कूलस्य
कूलयोः
कूलानाम्
सप्तमी
कूले
कूलयोः
कूलेषु
 
एक
द्वि
बहु
प्रथमा
कूलः
कूलौ
कूलाः
सम्बोधन
कूल
कूलौ
कूलाः
द्वितीया
कूलम्
कूलौ
कूलान्
तृतीया
कूलेन
कूलाभ्याम्
कूलैः
चतुर्थी
कूलाय
कूलाभ्याम्
कूलेभ्यः
पञ्चमी
कूलात् / कूलाद्
कूलाभ्याम्
कूलेभ्यः
षष्ठी
कूलस्य
कूलयोः
कूलानाम्
सप्तमी
कूले
कूलयोः
कूलेषु


अन्याः