कूलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूलनीयः
कूलनीयौ
कूलनीयाः
सम्बोधन
कूलनीय
कूलनीयौ
कूलनीयाः
द्वितीया
कूलनीयम्
कूलनीयौ
कूलनीयान्
तृतीया
कूलनीयेन
कूलनीयाभ्याम्
कूलनीयैः
चतुर्थी
कूलनीयाय
कूलनीयाभ्याम्
कूलनीयेभ्यः
पञ्चमी
कूलनीयात् / कूलनीयाद्
कूलनीयाभ्याम्
कूलनीयेभ्यः
षष्ठी
कूलनीयस्य
कूलनीययोः
कूलनीयानाम्
सप्तमी
कूलनीये
कूलनीययोः
कूलनीयेषु
 
एक
द्वि
बहु
प्रथमा
कूलनीयः
कूलनीयौ
कूलनीयाः
सम्बोधन
कूलनीय
कूलनीयौ
कूलनीयाः
द्वितीया
कूलनीयम्
कूलनीयौ
कूलनीयान्
तृतीया
कूलनीयेन
कूलनीयाभ्याम्
कूलनीयैः
चतुर्थी
कूलनीयाय
कूलनीयाभ्याम्
कूलनीयेभ्यः
पञ्चमी
कूलनीयात् / कूलनीयाद्
कूलनीयाभ्याम्
कूलनीयेभ्यः
षष्ठी
कूलनीयस्य
कूलनीययोः
कूलनीयानाम्
सप्तमी
कूलनीये
कूलनीययोः
कूलनीयेषु


अन्याः