कूर्द् + यङ् धातुरूपाणि - कुर्दँ क्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकूर्द्यते
चोकूर्द्येते
चोकूर्द्यन्ते
मध्यम
चोकूर्द्यसे
चोकूर्द्येथे
चोकूर्द्यध्वे
उत्तम
चोकूर्द्ये
चोकूर्द्यावहे
चोकूर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूवे / चोकूर्दांबभूवे / चोकूर्दामाहे
चोकूर्दाञ्चक्राते / चोकूर्दांचक्राते / चोकूर्दाम्बभूवाते / चोकूर्दांबभूवाते / चोकूर्दामासाते
चोकूर्दाञ्चक्रिरे / चोकूर्दांचक्रिरे / चोकूर्दाम्बभूविरे / चोकूर्दांबभूविरे / चोकूर्दामासिरे
मध्यम
चोकूर्दाञ्चकृषे / चोकूर्दांचकृषे / चोकूर्दाम्बभूविषे / चोकूर्दांबभूविषे / चोकूर्दामासिषे
चोकूर्दाञ्चक्राथे / चोकूर्दांचक्राथे / चोकूर्दाम्बभूवाथे / चोकूर्दांबभूवाथे / चोकूर्दामासाथे
चोकूर्दाञ्चकृढ्वे / चोकूर्दांचकृढ्वे / चोकूर्दाम्बभूविध्वे / चोकूर्दांबभूविध्वे / चोकूर्दाम्बभूविढ्वे / चोकूर्दांबभूविढ्वे / चोकूर्दामासिध्वे
उत्तम
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूवे / चोकूर्दांबभूवे / चोकूर्दामाहे
चोकूर्दाञ्चकृवहे / चोकूर्दांचकृवहे / चोकूर्दाम्बभूविवहे / चोकूर्दांबभूविवहे / चोकूर्दामासिवहे
चोकूर्दाञ्चकृमहे / चोकूर्दांचकृमहे / चोकूर्दाम्बभूविमहे / चोकूर्दांबभूविमहे / चोकूर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकूर्दिता
चोकूर्दितारौ
चोकूर्दितारः
मध्यम
चोकूर्दितासे
चोकूर्दितासाथे
चोकूर्दिताध्वे
उत्तम
चोकूर्दिताहे
चोकूर्दितास्वहे
चोकूर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकूर्दिष्यते
चोकूर्दिष्येते
चोकूर्दिष्यन्ते
मध्यम
चोकूर्दिष्यसे
चोकूर्दिष्येथे
चोकूर्दिष्यध्वे
उत्तम
चोकूर्दिष्ये
चोकूर्दिष्यावहे
चोकूर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकूर्द्यताम्
चोकूर्द्येताम्
चोकूर्द्यन्ताम्
मध्यम
चोकूर्द्यस्व
चोकूर्द्येथाम्
चोकूर्द्यध्वम्
उत्तम
चोकूर्द्यै
चोकूर्द्यावहै
चोकूर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोकूर्द्यत
अचोकूर्द्येताम्
अचोकूर्द्यन्त
मध्यम
अचोकूर्द्यथाः
अचोकूर्द्येथाम्
अचोकूर्द्यध्वम्
उत्तम
अचोकूर्द्ये
अचोकूर्द्यावहि
अचोकूर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चोकूर्द्येत
चोकूर्द्येयाताम्
चोकूर्द्येरन्
मध्यम
चोकूर्द्येथाः
चोकूर्द्येयाथाम्
चोकूर्द्येध्वम्
उत्तम
चोकूर्द्येय
चोकूर्द्येवहि
चोकूर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चोकूर्दिषीष्ट
चोकूर्दिषीयास्ताम्
चोकूर्दिषीरन्
मध्यम
चोकूर्दिषीष्ठाः
चोकूर्दिषीयास्थाम्
चोकूर्दिषीध्वम्
उत्तम
चोकूर्दिषीय
चोकूर्दिषीवहि
चोकूर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोकूर्दि
अचोकूर्दिषाताम्
अचोकूर्दिषत
मध्यम
अचोकूर्दिष्ठाः
अचोकूर्दिषाथाम्
अचोकूर्दिढ्वम्
उत्तम
अचोकूर्दिषि
अचोकूर्दिष्वहि
अचोकूर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोकूर्दिष्यत
अचोकूर्दिष्येताम्
अचोकूर्दिष्यन्त
मध्यम
अचोकूर्दिष्यथाः
अचोकूर्दिष्येथाम्
अचोकूर्दिष्यध्वम्
उत्तम
अचोकूर्दिष्ये
अचोकूर्दिष्यावहि
अचोकूर्दिष्यामहि