कूर्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्द्यः
कूर्द्यौ
कूर्द्याः
सम्बोधन
कूर्द्य
कूर्द्यौ
कूर्द्याः
द्वितीया
कूर्द्यम्
कूर्द्यौ
कूर्द्यान्
तृतीया
कूर्द्येन
कूर्द्याभ्याम्
कूर्द्यैः
चतुर्थी
कूर्द्याय
कूर्द्याभ्याम्
कूर्द्येभ्यः
पञ्चमी
कूर्द्यात् / कूर्द्याद्
कूर्द्याभ्याम्
कूर्द्येभ्यः
षष्ठी
कूर्द्यस्य
कूर्द्ययोः
कूर्द्यानाम्
सप्तमी
कूर्द्ये
कूर्द्ययोः
कूर्द्येषु
 
एक
द्वि
बहु
प्रथमा
कूर्द्यः
कूर्द्यौ
कूर्द्याः
सम्बोधन
कूर्द्य
कूर्द्यौ
कूर्द्याः
द्वितीया
कूर्द्यम्
कूर्द्यौ
कूर्द्यान्
तृतीया
कूर्द्येन
कूर्द्याभ्याम्
कूर्द्यैः
चतुर्थी
कूर्द्याय
कूर्द्याभ्याम्
कूर्द्येभ्यः
पञ्चमी
कूर्द्यात् / कूर्द्याद्
कूर्द्याभ्याम्
कूर्द्येभ्यः
षष्ठी
कूर्द्यस्य
कूर्द्ययोः
कूर्द्यानाम्
सप्तमी
कूर्द्ये
कूर्द्ययोः
कूर्द्येषु


अन्याः