कूर्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूर्दमानः
कूर्दमानौ
कूर्दमानाः
सम्बोधन
कूर्दमान
कूर्दमानौ
कूर्दमानाः
द्वितीया
कूर्दमानम्
कूर्दमानौ
कूर्दमानान्
तृतीया
कूर्दमानेन
कूर्दमानाभ्याम्
कूर्दमानैः
चतुर्थी
कूर्दमानाय
कूर्दमानाभ्याम्
कूर्दमानेभ्यः
पञ्चमी
कूर्दमानात् / कूर्दमानाद्
कूर्दमानाभ्याम्
कूर्दमानेभ्यः
षष्ठी
कूर्दमानस्य
कूर्दमानयोः
कूर्दमानानाम्
सप्तमी
कूर्दमाने
कूर्दमानयोः
कूर्दमानेषु
 
एक
द्वि
बहु
प्रथमा
कूर्दमानः
कूर्दमानौ
कूर्दमानाः
सम्बोधन
कूर्दमान
कूर्दमानौ
कूर्दमानाः
द्वितीया
कूर्दमानम्
कूर्दमानौ
कूर्दमानान्
तृतीया
कूर्दमानेन
कूर्दमानाभ्याम्
कूर्दमानैः
चतुर्थी
कूर्दमानाय
कूर्दमानाभ्याम्
कूर्दमानेभ्यः
पञ्चमी
कूर्दमानात् / कूर्दमानाद्
कूर्दमानाभ्याम्
कूर्दमानेभ्यः
षष्ठी
कूर्दमानस्य
कूर्दमानयोः
कूर्दमानानाम्
सप्तमी
कूर्दमाने
कूर्दमानयोः
कूर्दमानेषु


अन्याः