कूट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कूट्यः
कूट्यौ
कूट्याः
सम्बोधन
कूट्य
कूट्यौ
कूट्याः
द्वितीया
कूट्यम्
कूट्यौ
कूट्यान्
तृतीया
कूट्येन
कूट्याभ्याम्
कूट्यैः
चतुर्थी
कूट्याय
कूट्याभ्याम्
कूट्येभ्यः
पञ्चमी
कूट्यात् / कूट्याद्
कूट्याभ्याम्
कूट्येभ्यः
षष्ठी
कूट्यस्य
कूट्ययोः
कूट्यानाम्
सप्तमी
कूट्ये
कूट्ययोः
कूट्येषु
 
एक
द्वि
बहु
प्रथमा
कूट्यः
कूट्यौ
कूट्याः
सम्बोधन
कूट्य
कूट्यौ
कूट्याः
द्वितीया
कूट्यम्
कूट्यौ
कूट्यान्
तृतीया
कूट्येन
कूट्याभ्याम्
कूट्यैः
चतुर्थी
कूट्याय
कूट्याभ्याम्
कूट्येभ्यः
पञ्चमी
कूट्यात् / कूट्याद्
कूट्याभ्याम्
कूट्येभ्यः
षष्ठी
कूट्यस्य
कूट्ययोः
कूट्यानाम्
सप्तमी
कूट्ये
कूट्ययोः
कूट्येषु


अन्याः