कुस्म शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुस्मः
कुस्मौ
कुस्माः
सम्बोधन
कुस्म
कुस्मौ
कुस्माः
द्वितीया
कुस्मम्
कुस्मौ
कुस्मान्
तृतीया
कुस्मेन
कुस्माभ्याम्
कुस्मैः
चतुर्थी
कुस्माय
कुस्माभ्याम्
कुस्मेभ्यः
पञ्चमी
कुस्मात् / कुस्माद्
कुस्माभ्याम्
कुस्मेभ्यः
षष्ठी
कुस्मस्य
कुस्मयोः
कुस्मानाम्
सप्तमी
कुस्मे
कुस्मयोः
कुस्मेषु
 
एक
द्वि
बहु
प्रथमा
कुस्मः
कुस्मौ
कुस्माः
सम्बोधन
कुस्म
कुस्मौ
कुस्माः
द्वितीया
कुस्मम्
कुस्मौ
कुस्मान्
तृतीया
कुस्मेन
कुस्माभ्याम्
कुस्मैः
चतुर्थी
कुस्माय
कुस्माभ्याम्
कुस्मेभ्यः
पञ्चमी
कुस्मात् / कुस्माद्
कुस्माभ्याम्
कुस्मेभ्यः
षष्ठी
कुस्मस्य
कुस्मयोः
कुस्मानाम्
सप्तमी
कुस्मे
कुस्मयोः
कुस्मेषु


अन्याः