कुशल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुशलम्
कुशले
कुशलानि
सम्बोधन
कुशल
कुशले
कुशलानि
द्वितीया
कुशलम्
कुशले
कुशलानि
तृतीया
कुशलेन
कुशलाभ्याम्
कुशलैः
चतुर्थी
कुशलाय
कुशलाभ्याम्
कुशलेभ्यः
पञ्चमी
कुशलात् / कुशलाद्
कुशलाभ्याम्
कुशलेभ्यः
षष्ठी
कुशलस्य
कुशलयोः
कुशलानाम्
सप्तमी
कुशले
कुशलयोः
कुशलेषु
 
एक
द्वि
बहु
प्रथमा
कुशलम्
कुशले
कुशलानि
सम्बोधन
कुशल
कुशले
कुशलानि
द्वितीया
कुशलम्
कुशले
कुशलानि
तृतीया
कुशलेन
कुशलाभ्याम्
कुशलैः
चतुर्थी
कुशलाय
कुशलाभ्याम्
कुशलेभ्यः
पञ्चमी
कुशलात् / कुशलाद्
कुशलाभ्याम्
कुशलेभ्यः
षष्ठी
कुशलस्य
कुशलयोः
कुशलानाम्
सप्तमी
कुशले
कुशलयोः
कुशलेषु


अन्याः