कुलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुलितः
कुलितौ
कुलिताः
सम्बोधन
कुलित
कुलितौ
कुलिताः
द्वितीया
कुलितम्
कुलितौ
कुलितान्
तृतीया
कुलितेन
कुलिताभ्याम्
कुलितैः
चतुर्थी
कुलिताय
कुलिताभ्याम्
कुलितेभ्यः
पञ्चमी
कुलितात् / कुलिताद्
कुलिताभ्याम्
कुलितेभ्यः
षष्ठी
कुलितस्य
कुलितयोः
कुलितानाम्
सप्तमी
कुलिते
कुलितयोः
कुलितेषु
 
एक
द्वि
बहु
प्रथमा
कुलितः
कुलितौ
कुलिताः
सम्बोधन
कुलित
कुलितौ
कुलिताः
द्वितीया
कुलितम्
कुलितौ
कुलितान्
तृतीया
कुलितेन
कुलिताभ्याम्
कुलितैः
चतुर्थी
कुलिताय
कुलिताभ्याम्
कुलितेभ्यः
पञ्चमी
कुलितात् / कुलिताद्
कुलिताभ्याम्
कुलितेभ्यः
षष्ठी
कुलितस्य
कुलितयोः
कुलितानाम्
सप्तमी
कुलिते
कुलितयोः
कुलितेषु


अन्याः