कुम्भ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्भ्यः
कुम्भ्यौ
कुम्भ्याः
सम्बोधन
कुम्भ्य
कुम्भ्यौ
कुम्भ्याः
द्वितीया
कुम्भ्यम्
कुम्भ्यौ
कुम्भ्यान्
तृतीया
कुम्भ्येन
कुम्भ्याभ्याम्
कुम्भ्यैः
चतुर्थी
कुम्भ्याय
कुम्भ्याभ्याम्
कुम्भ्येभ्यः
पञ्चमी
कुम्भ्यात् / कुम्भ्याद्
कुम्भ्याभ्याम्
कुम्भ्येभ्यः
षष्ठी
कुम्भ्यस्य
कुम्भ्ययोः
कुम्भ्यानाम्
सप्तमी
कुम्भ्ये
कुम्भ्ययोः
कुम्भ्येषु
 
एक
द्वि
बहु
प्रथमा
कुम्भ्यः
कुम्भ्यौ
कुम्भ्याः
सम्बोधन
कुम्भ्य
कुम्भ्यौ
कुम्भ्याः
द्वितीया
कुम्भ्यम्
कुम्भ्यौ
कुम्भ्यान्
तृतीया
कुम्भ्येन
कुम्भ्याभ्याम्
कुम्भ्यैः
चतुर्थी
कुम्भ्याय
कुम्भ्याभ्याम्
कुम्भ्येभ्यः
पञ्चमी
कुम्भ्यात् / कुम्भ्याद्
कुम्भ्याभ्याम्
कुम्भ्येभ्यः
षष्ठी
कुम्भ्यस्य
कुम्भ्ययोः
कुम्भ्यानाम्
सप्तमी
कुम्भ्ये
कुम्भ्ययोः
कुम्भ्येषु


अन्याः