कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्ब्यते
कुम्ब्येते
कुम्ब्यन्ते
मध्यम
कुम्ब्यसे
कुम्ब्येथे
कुम्ब्यध्वे
उत्तम
कुम्ब्ये
कुम्ब्यावहे
कुम्ब्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूवे / कुम्बयांबभूवे / कुम्बयामाहे / चुकुम्बे
कुम्बयाञ्चक्राते / कुम्बयांचक्राते / कुम्बयाम्बभूवाते / कुम्बयांबभूवाते / कुम्बयामासाते / चुकुम्बाते
कुम्बयाञ्चक्रिरे / कुम्बयांचक्रिरे / कुम्बयाम्बभूविरे / कुम्बयांबभूविरे / कुम्बयामासिरे / चुकुम्बिरे
मध्यम
कुम्बयाञ्चकृषे / कुम्बयांचकृषे / कुम्बयाम्बभूविषे / कुम्बयांबभूविषे / कुम्बयामासिषे / चुकुम्बिषे
कुम्बयाञ्चक्राथे / कुम्बयांचक्राथे / कुम्बयाम्बभूवाथे / कुम्बयांबभूवाथे / कुम्बयामासाथे / चुकुम्बाथे
कुम्बयाञ्चकृढ्वे / कुम्बयांचकृढ्वे / कुम्बयाम्बभूविध्वे / कुम्बयांबभूविध्वे / कुम्बयाम्बभूविढ्वे / कुम्बयांबभूविढ्वे / कुम्बयामासिध्वे / चुकुम्बिध्वे
उत्तम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूवे / कुम्बयांबभूवे / कुम्बयामाहे / चुकुम्बे
कुम्बयाञ्चकृवहे / कुम्बयांचकृवहे / कुम्बयाम्बभूविवहे / कुम्बयांबभूविवहे / कुम्बयामासिवहे / चुकुम्बिवहे
कुम्बयाञ्चकृमहे / कुम्बयांचकृमहे / कुम्बयाम्बभूविमहे / कुम्बयांबभूविमहे / कुम्बयामासिमहे / चुकुम्बिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बिता / कुम्बयिता
कुम्बितारौ / कुम्बयितारौ
कुम्बितारः / कुम्बयितारः
मध्यम
कुम्बितासे / कुम्बयितासे
कुम्बितासाथे / कुम्बयितासाथे
कुम्बिताध्वे / कुम्बयिताध्वे
उत्तम
कुम्बिताहे / कुम्बयिताहे
कुम्बितास्वहे / कुम्बयितास्वहे
कुम्बितास्महे / कुम्बयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बिष्यते / कुम्बयिष्यते
कुम्बिष्येते / कुम्बयिष्येते
कुम्बिष्यन्ते / कुम्बयिष्यन्ते
मध्यम
कुम्बिष्यसे / कुम्बयिष्यसे
कुम्बिष्येथे / कुम्बयिष्येथे
कुम्बिष्यध्वे / कुम्बयिष्यध्वे
उत्तम
कुम्बिष्ये / कुम्बयिष्ये
कुम्बिष्यावहे / कुम्बयिष्यावहे
कुम्बिष्यामहे / कुम्बयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्ब्यताम्
कुम्ब्येताम्
कुम्ब्यन्ताम्
मध्यम
कुम्ब्यस्व
कुम्ब्येथाम्
कुम्ब्यध्वम्
उत्तम
कुम्ब्यै
कुम्ब्यावहै
कुम्ब्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुम्ब्यत
अकुम्ब्येताम्
अकुम्ब्यन्त
मध्यम
अकुम्ब्यथाः
अकुम्ब्येथाम्
अकुम्ब्यध्वम्
उत्तम
अकुम्ब्ये
अकुम्ब्यावहि
अकुम्ब्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्ब्येत
कुम्ब्येयाताम्
कुम्ब्येरन्
मध्यम
कुम्ब्येथाः
कुम्ब्येयाथाम्
कुम्ब्येध्वम्
उत्तम
कुम्ब्येय
कुम्ब्येवहि
कुम्ब्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बिषीष्ट / कुम्बयिषीष्ट
कुम्बिषीयास्ताम् / कुम्बयिषीयास्ताम्
कुम्बिषीरन् / कुम्बयिषीरन्
मध्यम
कुम्बिषीष्ठाः / कुम्बयिषीष्ठाः
कुम्बिषीयास्थाम् / कुम्बयिषीयास्थाम्
कुम्बिषीध्वम् / कुम्बयिषीढ्वम् / कुम्बयिषीध्वम्
उत्तम
कुम्बिषीय / कुम्बयिषीय
कुम्बिषीवहि / कुम्बयिषीवहि
कुम्बिषीमहि / कुम्बयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुम्बि
अकुम्बिषाताम् / अकुम्बयिषाताम्
अकुम्बिषत / अकुम्बयिषत
मध्यम
अकुम्बिष्ठाः / अकुम्बयिष्ठाः
अकुम्बिषाथाम् / अकुम्बयिषाथाम्
अकुम्बिढ्वम् / अकुम्बयिढ्वम् / अकुम्बयिध्वम्
उत्तम
अकुम्बिषि / अकुम्बयिषि
अकुम्बिष्वहि / अकुम्बयिष्वहि
अकुम्बिष्महि / अकुम्बयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुम्बिष्यत / अकुम्बयिष्यत
अकुम्बिष्येताम् / अकुम्बयिष्येताम्
अकुम्बिष्यन्त / अकुम्बयिष्यन्त
मध्यम
अकुम्बिष्यथाः / अकुम्बयिष्यथाः
अकुम्बिष्येथाम् / अकुम्बयिष्येथाम्
अकुम्बिष्यध्वम् / अकुम्बयिष्यध्वम्
उत्तम
अकुम्बिष्ये / अकुम्बयिष्ये
अकुम्बिष्यावहि / अकुम्बयिष्यावहि
अकुम्बिष्यामहि / अकुम्बयिष्यामहि