कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयति / कुम्बति
कुम्बयतः / कुम्बतः
कुम्बयन्ति / कुम्बन्ति
मध्यम
कुम्बयसि / कुम्बसि
कुम्बयथः / कुम्बथः
कुम्बयथ / कुम्बथ
उत्तम
कुम्बयामि / कुम्बामि
कुम्बयावः / कुम्बावः
कुम्बयामः / कुम्बामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयते / कुम्बते
कुम्बयेते / कुम्बेते
कुम्बयन्ते / कुम्बन्ते
मध्यम
कुम्बयसे / कुम्बसे
कुम्बयेथे / कुम्बेथे
कुम्बयध्वे / कुम्बध्वे
उत्तम
कुम्बये / कुम्बे
कुम्बयावहे / कुम्बावहे
कुम्बयामहे / कुम्बामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चकार / कुम्बयांचकार / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
कुम्बयाञ्चक्रतुः / कुम्बयांचक्रतुः / कुम्बयाम्बभूवतुः / कुम्बयांबभूवतुः / कुम्बयामासतुः / चुकुम्बतुः
कुम्बयाञ्चक्रुः / कुम्बयांचक्रुः / कुम्बयाम्बभूवुः / कुम्बयांबभूवुः / कुम्बयामासुः / चुकुम्बुः
मध्यम
कुम्बयाञ्चकर्थ / कुम्बयांचकर्थ / कुम्बयाम्बभूविथ / कुम्बयांबभूविथ / कुम्बयामासिथ / चुकुम्बिथ
कुम्बयाञ्चक्रथुः / कुम्बयांचक्रथुः / कुम्बयाम्बभूवथुः / कुम्बयांबभूवथुः / कुम्बयामासथुः / चुकुम्बथुः
कुम्बयाञ्चक्र / कुम्बयांचक्र / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
उत्तम
कुम्बयाञ्चकर / कुम्बयांचकर / कुम्बयाञ्चकार / कुम्बयांचकार / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
कुम्बयाञ्चकृव / कुम्बयांचकृव / कुम्बयाम्बभूविव / कुम्बयांबभूविव / कुम्बयामासिव / चुकुम्बिव
कुम्बयाञ्चकृम / कुम्बयांचकृम / कुम्बयाम्बभूविम / कुम्बयांबभूविम / कुम्बयामासिम / चुकुम्बिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बे
कुम्बयाञ्चक्राते / कुम्बयांचक्राते / कुम्बयाम्बभूवतुः / कुम्बयांबभूवतुः / कुम्बयामासतुः / चुकुम्बाते
कुम्बयाञ्चक्रिरे / कुम्बयांचक्रिरे / कुम्बयाम्बभूवुः / कुम्बयांबभूवुः / कुम्बयामासुः / चुकुम्बिरे
मध्यम
कुम्बयाञ्चकृषे / कुम्बयांचकृषे / कुम्बयाम्बभूविथ / कुम्बयांबभूविथ / कुम्बयामासिथ / चुकुम्बिषे
कुम्बयाञ्चक्राथे / कुम्बयांचक्राथे / कुम्बयाम्बभूवथुः / कुम्बयांबभूवथुः / कुम्बयामासथुः / चुकुम्बाथे
कुम्बयाञ्चकृढ्वे / कुम्बयांचकृढ्वे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बिध्वे
उत्तम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बे
कुम्बयाञ्चकृवहे / कुम्बयांचकृवहे / कुम्बयाम्बभूविव / कुम्बयांबभूविव / कुम्बयामासिव / चुकुम्बिवहे
कुम्बयाञ्चकृमहे / कुम्बयांचकृमहे / कुम्बयाम्बभूविम / कुम्बयांबभूविम / कुम्बयामासिम / चुकुम्बिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिता / कुम्बिता
कुम्बयितारौ / कुम्बितारौ
कुम्बयितारः / कुम्बितारः
मध्यम
कुम्बयितासि / कुम्बितासि
कुम्बयितास्थः / कुम्बितास्थः
कुम्बयितास्थ / कुम्बितास्थ
उत्तम
कुम्बयितास्मि / कुम्बितास्मि
कुम्बयितास्वः / कुम्बितास्वः
कुम्बयितास्मः / कुम्बितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिता / कुम्बिता
कुम्बयितारौ / कुम्बितारौ
कुम्बयितारः / कुम्बितारः
मध्यम
कुम्बयितासे / कुम्बितासे
कुम्बयितासाथे / कुम्बितासाथे
कुम्बयिताध्वे / कुम्बिताध्वे
उत्तम
कुम्बयिताहे / कुम्बिताहे
कुम्बयितास्वहे / कुम्बितास्वहे
कुम्बयितास्महे / कुम्बितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिष्यति / कुम्बिष्यति
कुम्बयिष्यतः / कुम्बिष्यतः
कुम्बयिष्यन्ति / कुम्बिष्यन्ति
मध्यम
कुम्बयिष्यसि / कुम्बिष्यसि
कुम्बयिष्यथः / कुम्बिष्यथः
कुम्बयिष्यथ / कुम्बिष्यथ
उत्तम
कुम्बयिष्यामि / कुम्बिष्यामि
कुम्बयिष्यावः / कुम्बिष्यावः
कुम्बयिष्यामः / कुम्बिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिष्यते / कुम्बिष्यते
कुम्बयिष्येते / कुम्बिष्येते
कुम्बयिष्यन्ते / कुम्बिष्यन्ते
मध्यम
कुम्बयिष्यसे / कुम्बिष्यसे
कुम्बयिष्येथे / कुम्बिष्येथे
कुम्बयिष्यध्वे / कुम्बिष्यध्वे
उत्तम
कुम्बयिष्ये / कुम्बिष्ये
कुम्बयिष्यावहे / कुम्बिष्यावहे
कुम्बयिष्यामहे / कुम्बिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयतात् / कुम्बयताद् / कुम्बयतु / कुम्बतात् / कुम्बताद् / कुम्बतु
कुम्बयताम् / कुम्बताम्
कुम्बयन्तु / कुम्बन्तु
मध्यम
कुम्बयतात् / कुम्बयताद् / कुम्बय / कुम्बतात् / कुम्बताद् / कुम्ब
कुम्बयतम् / कुम्बतम्
कुम्बयत / कुम्बत
उत्तम
कुम्बयानि / कुम्बानि
कुम्बयाव / कुम्बाव
कुम्बयाम / कुम्बाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयताम् / कुम्बताम्
कुम्बयेताम् / कुम्बेताम्
कुम्बयन्ताम् / कुम्बन्ताम्
मध्यम
कुम्बयस्व / कुम्बस्व
कुम्बयेथाम् / कुम्बेथाम्
कुम्बयध्वम् / कुम्बध्वम्
उत्तम
कुम्बयै / कुम्बै
कुम्बयावहै / कुम्बावहै
कुम्बयामहै / कुम्बामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बयत् / अकुम्बयद् / अकुम्बत् / अकुम्बद्
अकुम्बयताम् / अकुम्बताम्
अकुम्बयन् / अकुम्बन्
मध्यम
अकुम्बयः / अकुम्बः
अकुम्बयतम् / अकुम्बतम्
अकुम्बयत / अकुम्बत
उत्तम
अकुम्बयम् / अकुम्बम्
अकुम्बयाव / अकुम्बाव
अकुम्बयाम / अकुम्बाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बयत / अकुम्बत
अकुम्बयेताम् / अकुम्बेताम्
अकुम्बयन्त / अकुम्बन्त
मध्यम
अकुम्बयथाः / अकुम्बथाः
अकुम्बयेथाम् / अकुम्बेथाम्
अकुम्बयध्वम् / अकुम्बध्वम्
उत्तम
अकुम्बये / अकुम्बे
अकुम्बयावहि / अकुम्बावहि
अकुम्बयामहि / अकुम्बामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयेत् / कुम्बयेद् / कुम्बेत् / कुम्बेद्
कुम्बयेताम् / कुम्बेताम्
कुम्बयेयुः / कुम्बेयुः
मध्यम
कुम्बयेः / कुम्बेः
कुम्बयेतम् / कुम्बेतम्
कुम्बयेत / कुम्बेत
उत्तम
कुम्बयेयम् / कुम्बेयम्
कुम्बयेव / कुम्बेव
कुम्बयेम / कुम्बेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयेत / कुम्बेत
कुम्बयेयाताम् / कुम्बेयाताम्
कुम्बयेरन् / कुम्बेरन्
मध्यम
कुम्बयेथाः / कुम्बेथाः
कुम्बयेयाथाम् / कुम्बेयाथाम्
कुम्बयेध्वम् / कुम्बेध्वम्
उत्तम
कुम्बयेय / कुम्बेय
कुम्बयेवहि / कुम्बेवहि
कुम्बयेमहि / कुम्बेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्ब्यात् / कुम्ब्याद्
कुम्ब्यास्ताम्
कुम्ब्यासुः
मध्यम
कुम्ब्याः
कुम्ब्यास्तम्
कुम्ब्यास्त
उत्तम
कुम्ब्यासम्
कुम्ब्यास्व
कुम्ब्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिषीष्ट / कुम्बिषीष्ट
कुम्बयिषीयास्ताम् / कुम्बिषीयास्ताम्
कुम्बयिषीरन् / कुम्बिषीरन्
मध्यम
कुम्बयिषीष्ठाः / कुम्बिषीष्ठाः
कुम्बयिषीयास्थाम् / कुम्बिषीयास्थाम्
कुम्बयिषीढ्वम् / कुम्बयिषीध्वम् / कुम्बिषीध्वम्
उत्तम
कुम्बयिषीय / कुम्बिषीय
कुम्बयिषीवहि / कुम्बिषीवहि
कुम्बयिषीमहि / कुम्बिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचुकुम्बत् / अचुकुम्बद् / अकुम्बीत् / अकुम्बीद्
अचुकुम्बताम् / अकुम्बिष्टाम्
अचुकुम्बन् / अकुम्बिषुः
मध्यम
अचुकुम्बः / अकुम्बीः
अचुकुम्बतम् / अकुम्बिष्टम्
अचुकुम्बत / अकुम्बिष्ट
उत्तम
अचुकुम्बम् / अकुम्बिषम्
अचुकुम्बाव / अकुम्बिष्व
अचुकुम्बाम / अकुम्बिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचुकुम्बत / अकुम्बिष्ट
अचुकुम्बेताम् / अकुम्बिषाताम्
अचुकुम्बन्त / अकुम्बिषत
मध्यम
अचुकुम्बथाः / अकुम्बिष्ठाः
अचुकुम्बेथाम् / अकुम्बिषाथाम्
अचुकुम्बध्वम् / अकुम्बिढ्वम्
उत्तम
अचुकुम्बे / अकुम्बिषि
अचुकुम्बावहि / अकुम्बिष्वहि
अचुकुम्बामहि / अकुम्बिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बयिष्यत् / अकुम्बयिष्यद् / अकुम्बिष्यत् / अकुम्बिष्यद्
अकुम्बयिष्यताम् / अकुम्बिष्यताम्
अकुम्बयिष्यन् / अकुम्बिष्यन्
मध्यम
अकुम्बयिष्यः / अकुम्बिष्यः
अकुम्बयिष्यतम् / अकुम्बिष्यतम्
अकुम्बयिष्यत / अकुम्बिष्यत
उत्तम
अकुम्बयिष्यम् / अकुम्बिष्यम्
अकुम्बयिष्याव / अकुम्बिष्याव
अकुम्बयिष्याम / अकुम्बिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बयिष्यत / अकुम्बिष्यत
अकुम्बयिष्येताम् / अकुम्बिष्येताम्
अकुम्बयिष्यन्त / अकुम्बिष्यन्त
मध्यम
अकुम्बयिष्यथाः / अकुम्बिष्यथाः
अकुम्बयिष्येथाम् / अकुम्बिष्येथाम्
अकुम्बयिष्यध्वम् / अकुम्बिष्यध्वम्
उत्तम
अकुम्बयिष्ये / अकुम्बिष्ये
अकुम्बयिष्यावहि / अकुम्बिष्यावहि
अकुम्बयिष्यामहि / अकुम्बिष्यामहि