कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कोप्यते / कुप्यते
कोप्येते / कुप्येते
कोप्यन्ते / कुप्यन्ते
मध्यम
कोप्यसे / कुप्यसे
कोप्येथे / कुप्येथे
कोप्यध्वे / कुप्यध्वे
उत्तम
कोप्ये / कुप्ये
कोप्यावहे / कुप्यावहे
कोप्यामहे / कुप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयाञ्चक्रे / कोपयांचक्रे / कोपयाम्बभूवे / कोपयांबभूवे / कोपयामाहे / चुकुपे
कोपयाञ्चक्राते / कोपयांचक्राते / कोपयाम्बभूवाते / कोपयांबभूवाते / कोपयामासाते / चुकुपाते
कोपयाञ्चक्रिरे / कोपयांचक्रिरे / कोपयाम्बभूविरे / कोपयांबभूविरे / कोपयामासिरे / चुकुपिरे
मध्यम
कोपयाञ्चकृषे / कोपयांचकृषे / कोपयाम्बभूविषे / कोपयांबभूविषे / कोपयामासिषे / चुकुपिषे
कोपयाञ्चक्राथे / कोपयांचक्राथे / कोपयाम्बभूवाथे / कोपयांबभूवाथे / कोपयामासाथे / चुकुपाथे
कोपयाञ्चकृढ्वे / कोपयांचकृढ्वे / कोपयाम्बभूविध्वे / कोपयांबभूविध्वे / कोपयाम्बभूविढ्वे / कोपयांबभूविढ्वे / कोपयामासिध्वे / चुकुपिध्वे
उत्तम
कोपयाञ्चक्रे / कोपयांचक्रे / कोपयाम्बभूवे / कोपयांबभूवे / कोपयामाहे / चुकुपे
कोपयाञ्चकृवहे / कोपयांचकृवहे / कोपयाम्बभूविवहे / कोपयांबभूविवहे / कोपयामासिवहे / चुकुपिवहे
कोपयाञ्चकृमहे / कोपयांचकृमहे / कोपयाम्बभूविमहे / कोपयांबभूविमहे / कोपयामासिमहे / चुकुपिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपिता / कोपयिता
कोपितारौ / कोपयितारौ
कोपितारः / कोपयितारः
मध्यम
कोपितासे / कोपयितासे
कोपितासाथे / कोपयितासाथे
कोपिताध्वे / कोपयिताध्वे
उत्तम
कोपिताहे / कोपयिताहे
कोपितास्वहे / कोपयितास्वहे
कोपितास्महे / कोपयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपिष्यते / कोपयिष्यते
कोपिष्येते / कोपयिष्येते
कोपिष्यन्ते / कोपयिष्यन्ते
मध्यम
कोपिष्यसे / कोपयिष्यसे
कोपिष्येथे / कोपयिष्येथे
कोपिष्यध्वे / कोपयिष्यध्वे
उत्तम
कोपिष्ये / कोपयिष्ये
कोपिष्यावहे / कोपयिष्यावहे
कोपिष्यामहे / कोपयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कोप्यताम् / कुप्यताम्
कोप्येताम् / कुप्येताम्
कोप्यन्ताम् / कुप्यन्ताम्
मध्यम
कोप्यस्व / कुप्यस्व
कोप्येथाम् / कुप्येथाम्
कोप्यध्वम् / कुप्यध्वम्
उत्तम
कोप्यै / कुप्यै
कोप्यावहै / कुप्यावहै
कोप्यामहै / कुप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोप्यत / अकुप्यत
अकोप्येताम् / अकुप्येताम्
अकोप्यन्त / अकुप्यन्त
मध्यम
अकोप्यथाः / अकुप्यथाः
अकोप्येथाम् / अकुप्येथाम्
अकोप्यध्वम् / अकुप्यध्वम्
उत्तम
अकोप्ये / अकुप्ये
अकोप्यावहि / अकुप्यावहि
अकोप्यामहि / अकुप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोप्येत / कुप्येत
कोप्येयाताम् / कुप्येयाताम्
कोप्येरन् / कुप्येरन्
मध्यम
कोप्येथाः / कुप्येथाः
कोप्येयाथाम् / कुप्येयाथाम्
कोप्येध्वम् / कुप्येध्वम्
उत्तम
कोप्येय / कुप्येय
कोप्येवहि / कुप्येवहि
कोप्येमहि / कुप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोपिषीष्ट / कोपयिषीष्ट
कोपिषीयास्ताम् / कोपयिषीयास्ताम्
कोपिषीरन् / कोपयिषीरन्
मध्यम
कोपिषीष्ठाः / कोपयिषीष्ठाः
कोपिषीयास्थाम् / कोपयिषीयास्थाम्
कोपिषीध्वम् / कोपयिषीढ्वम् / कोपयिषीध्वम्
उत्तम
कोपिषीय / कोपयिषीय
कोपिषीवहि / कोपयिषीवहि
कोपिषीमहि / कोपयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोपि
अकोपिषाताम् / अकोपयिषाताम्
अकोपिषत / अकोपयिषत
मध्यम
अकोपिष्ठाः / अकोपयिष्ठाः
अकोपिषाथाम् / अकोपयिषाथाम्
अकोपिढ्वम् / अकोपयिढ्वम् / अकोपयिध्वम्
उत्तम
अकोपिषि / अकोपयिषि
अकोपिष्वहि / अकोपयिष्वहि
अकोपिष्महि / अकोपयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोपिष्यत / अकोपयिष्यत
अकोपिष्येताम् / अकोपयिष्येताम्
अकोपिष्यन्त / अकोपयिष्यन्त
मध्यम
अकोपिष्यथाः / अकोपयिष्यथाः
अकोपिष्येथाम् / अकोपयिष्येथाम्
अकोपिष्यध्वम् / अकोपयिष्यध्वम्
उत्तम
अकोपिष्ये / अकोपयिष्ये
अकोपिष्यावहि / अकोपयिष्यावहि
अकोपिष्यामहि / अकोपयिष्यामहि