कुन्द्रयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्द्रयितव्यः
कुन्द्रयितव्यौ
कुन्द्रयितव्याः
सम्बोधन
कुन्द्रयितव्य
कुन्द्रयितव्यौ
कुन्द्रयितव्याः
द्वितीया
कुन्द्रयितव्यम्
कुन्द्रयितव्यौ
कुन्द्रयितव्यान्
तृतीया
कुन्द्रयितव्येन
कुन्द्रयितव्याभ्याम्
कुन्द्रयितव्यैः
चतुर्थी
कुन्द्रयितव्याय
कुन्द्रयितव्याभ्याम्
कुन्द्रयितव्येभ्यः
पञ्चमी
कुन्द्रयितव्यात् / कुन्द्रयितव्याद्
कुन्द्रयितव्याभ्याम्
कुन्द्रयितव्येभ्यः
षष्ठी
कुन्द्रयितव्यस्य
कुन्द्रयितव्ययोः
कुन्द्रयितव्यानाम्
सप्तमी
कुन्द्रयितव्ये
कुन्द्रयितव्ययोः
कुन्द्रयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुन्द्रयितव्यः
कुन्द्रयितव्यौ
कुन्द्रयितव्याः
सम्बोधन
कुन्द्रयितव्य
कुन्द्रयितव्यौ
कुन्द्रयितव्याः
द्वितीया
कुन्द्रयितव्यम्
कुन्द्रयितव्यौ
कुन्द्रयितव्यान्
तृतीया
कुन्द्रयितव्येन
कुन्द्रयितव्याभ्याम्
कुन्द्रयितव्यैः
चतुर्थी
कुन्द्रयितव्याय
कुन्द्रयितव्याभ्याम्
कुन्द्रयितव्येभ्यः
पञ्चमी
कुन्द्रयितव्यात् / कुन्द्रयितव्याद्
कुन्द्रयितव्याभ्याम्
कुन्द्रयितव्येभ्यः
षष्ठी
कुन्द्रयितव्यस्य
कुन्द्रयितव्ययोः
कुन्द्रयितव्यानाम्
सप्तमी
कुन्द्रयितव्ये
कुन्द्रयितव्ययोः
कुन्द्रयितव्येषु


अन्याः