कुन्थितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्थितव्या
कुन्थितव्ये
कुन्थितव्याः
सम्बोधन
कुन्थितव्ये
कुन्थितव्ये
कुन्थितव्याः
द्वितीया
कुन्थितव्याम्
कुन्थितव्ये
कुन्थितव्याः
तृतीया
कुन्थितव्यया
कुन्थितव्याभ्याम्
कुन्थितव्याभिः
चतुर्थी
कुन्थितव्यायै
कुन्थितव्याभ्याम्
कुन्थितव्याभ्यः
पञ्चमी
कुन्थितव्यायाः
कुन्थितव्याभ्याम्
कुन्थितव्याभ्यः
षष्ठी
कुन्थितव्यायाः
कुन्थितव्ययोः
कुन्थितव्यानाम्
सप्तमी
कुन्थितव्यायाम्
कुन्थितव्ययोः
कुन्थितव्यासु
 
एक
द्वि
बहु
प्रथमा
कुन्थितव्या
कुन्थितव्ये
कुन्थितव्याः
सम्बोधन
कुन्थितव्ये
कुन्थितव्ये
कुन्थितव्याः
द्वितीया
कुन्थितव्याम्
कुन्थितव्ये
कुन्थितव्याः
तृतीया
कुन्थितव्यया
कुन्थितव्याभ्याम्
कुन्थितव्याभिः
चतुर्थी
कुन्थितव्यायै
कुन्थितव्याभ्याम्
कुन्थितव्याभ्यः
पञ्चमी
कुन्थितव्यायाः
कुन्थितव्याभ्याम्
कुन्थितव्याभ्यः
षष्ठी
कुन्थितव्यायाः
कुन्थितव्ययोः
कुन्थितव्यानाम्
सप्तमी
कुन्थितव्यायाम्
कुन्थितव्ययोः
कुन्थितव्यासु


अन्याः