कुन्था शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्था
कुन्थे
कुन्थाः
सम्बोधन
कुन्थे
कुन्थे
कुन्थाः
द्वितीया
कुन्थाम्
कुन्थे
कुन्थाः
तृतीया
कुन्थया
कुन्थाभ्याम्
कुन्थाभिः
चतुर्थी
कुन्थायै
कुन्थाभ्याम्
कुन्थाभ्यः
पञ्चमी
कुन्थायाः
कुन्थाभ्याम्
कुन्थाभ्यः
षष्ठी
कुन्थायाः
कुन्थयोः
कुन्थानाम्
सप्तमी
कुन्थायाम्
कुन्थयोः
कुन्थासु
 
एक
द्वि
बहु
प्रथमा
कुन्था
कुन्थे
कुन्थाः
सम्बोधन
कुन्थे
कुन्थे
कुन्थाः
द्वितीया
कुन्थाम्
कुन्थे
कुन्थाः
तृतीया
कुन्थया
कुन्थाभ्याम्
कुन्थाभिः
चतुर्थी
कुन्थायै
कुन्थाभ्याम्
कुन्थाभ्यः
पञ्चमी
कुन्थायाः
कुन्थाभ्याम्
कुन्थाभ्यः
षष्ठी
कुन्थायाः
कुन्थयोः
कुन्थानाम्
सप्तमी
कुन्थायाम्
कुन्थयोः
कुन्थासु


अन्याः