कुन्थन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुन्थनम्
कुन्थने
कुन्थनानि
सम्बोधन
कुन्थन
कुन्थने
कुन्थनानि
द्वितीया
कुन्थनम्
कुन्थने
कुन्थनानि
तृतीया
कुन्थनेन
कुन्थनाभ्याम्
कुन्थनैः
चतुर्थी
कुन्थनाय
कुन्थनाभ्याम्
कुन्थनेभ्यः
पञ्चमी
कुन्थनात् / कुन्थनाद्
कुन्थनाभ्याम्
कुन्थनेभ्यः
षष्ठी
कुन्थनस्य
कुन्थनयोः
कुन्थनानाम्
सप्तमी
कुन्थने
कुन्थनयोः
कुन्थनेषु
 
एक
द्वि
बहु
प्रथमा
कुन्थनम्
कुन्थने
कुन्थनानि
सम्बोधन
कुन्थन
कुन्थने
कुन्थनानि
द्वितीया
कुन्थनम्
कुन्थने
कुन्थनानि
तृतीया
कुन्थनेन
कुन्थनाभ्याम्
कुन्थनैः
चतुर्थी
कुन्थनाय
कुन्थनाभ्याम्
कुन्थनेभ्यः
पञ्चमी
कुन्थनात् / कुन्थनाद्
कुन्थनाभ्याम्
कुन्थनेभ्यः
षष्ठी
कुन्थनस्य
कुन्थनयोः
कुन्थनानाम्
सप्तमी
कुन्थने
कुन्थनयोः
कुन्थनेषु