कुद् धातुरूपाणि - कुदृँ अनृतभाषणे इत्येके - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कोद्यते
कोद्येते
कोद्यन्ते
मध्यम
कोद्यसे
कोद्येथे
कोद्यध्वे
उत्तम
कोद्ये
कोद्यावहे
कोद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवाते / कोदयांबभूवाते / कोदयामासाते
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूविरे / कोदयांबभूविरे / कोदयामासिरे
मध्यम
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविषे / कोदयांबभूविषे / कोदयामासिषे
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवाथे / कोदयांबभूवाथे / कोदयामासाथे
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूविध्वे / कोदयांबभूविध्वे / कोदयाम्बभूविढ्वे / कोदयांबभूविढ्वे / कोदयामासिध्वे
उत्तम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविवहे / कोदयांबभूविवहे / कोदयामासिवहे
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविमहे / कोदयांबभूविमहे / कोदयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कोदिता / कोदयिता
कोदितारौ / कोदयितारौ
कोदितारः / कोदयितारः
मध्यम
कोदितासे / कोदयितासे
कोदितासाथे / कोदयितासाथे
कोदिताध्वे / कोदयिताध्वे
उत्तम
कोदिताहे / कोदयिताहे
कोदितास्वहे / कोदयितास्वहे
कोदितास्महे / कोदयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कोदिष्यते / कोदयिष्यते
कोदिष्येते / कोदयिष्येते
कोदिष्यन्ते / कोदयिष्यन्ते
मध्यम
कोदिष्यसे / कोदयिष्यसे
कोदिष्येथे / कोदयिष्येथे
कोदिष्यध्वे / कोदयिष्यध्वे
उत्तम
कोदिष्ये / कोदयिष्ये
कोदिष्यावहे / कोदयिष्यावहे
कोदिष्यामहे / कोदयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कोद्यताम्
कोद्येताम्
कोद्यन्ताम्
मध्यम
कोद्यस्व
कोद्येथाम्
कोद्यध्वम्
उत्तम
कोद्यै
कोद्यावहै
कोद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोद्यत
अकोद्येताम्
अकोद्यन्त
मध्यम
अकोद्यथाः
अकोद्येथाम्
अकोद्यध्वम्
उत्तम
अकोद्ये
अकोद्यावहि
अकोद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोद्येत
कोद्येयाताम्
कोद्येरन्
मध्यम
कोद्येथाः
कोद्येयाथाम्
कोद्येध्वम्
उत्तम
कोद्येय
कोद्येवहि
कोद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोदिषीष्ट / कोदयिषीष्ट
कोदिषीयास्ताम् / कोदयिषीयास्ताम्
कोदिषीरन् / कोदयिषीरन्
मध्यम
कोदिषीष्ठाः / कोदयिषीष्ठाः
कोदिषीयास्थाम् / कोदयिषीयास्थाम्
कोदिषीध्वम् / कोदयिषीढ्वम् / कोदयिषीध्वम्
उत्तम
कोदिषीय / कोदयिषीय
कोदिषीवहि / कोदयिषीवहि
कोदिषीमहि / कोदयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोदि
अकोदिषाताम् / अकोदयिषाताम्
अकोदिषत / अकोदयिषत
मध्यम
अकोदिष्ठाः / अकोदयिष्ठाः
अकोदिषाथाम् / अकोदयिषाथाम्
अकोदिढ्वम् / अकोदयिढ्वम् / अकोदयिध्वम्
उत्तम
अकोदिषि / अकोदयिषि
अकोदिष्वहि / अकोदयिष्वहि
अकोदिष्महि / अकोदयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोदिष्यत / अकोदयिष्यत
अकोदिष्येताम् / अकोदयिष्येताम्
अकोदिष्यन्त / अकोदयिष्यन्त
मध्यम
अकोदिष्यथाः / अकोदयिष्यथाः
अकोदिष्येथाम् / अकोदयिष्येथाम्
अकोदिष्यध्वम् / अकोदयिष्यध्वम्
उत्तम
अकोदिष्ये / अकोदयिष्ये
अकोदिष्यावहि / अकोदयिष्यावहि
अकोदिष्यामहि / अकोदयिष्यामहि