कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुण्यते
कुण्येते
कुण्यन्ते
मध्यम
कुण्यसे
कुण्येथे
कुण्यध्वे
उत्तम
कुण्ये
कुण्यावहे
कुण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवाते / कुणयांबभूवाते / कुणयामासाते
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूविरे / कुणयांबभूविरे / कुणयामासिरे
मध्यम
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविषे / कुणयांबभूविषे / कुणयामासिषे
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवाथे / कुणयांबभूवाथे / कुणयामासाथे
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूविध्वे / कुणयांबभूविध्वे / कुणयाम्बभूविढ्वे / कुणयांबभूविढ्वे / कुणयामासिध्वे
उत्तम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविवहे / कुणयांबभूविवहे / कुणयामासिवहे
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविमहे / कुणयांबभूविमहे / कुणयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणिता / कुणयिता
कुणितारौ / कुणयितारौ
कुणितारः / कुणयितारः
मध्यम
कुणितासे / कुणयितासे
कुणितासाथे / कुणयितासाथे
कुणिताध्वे / कुणयिताध्वे
उत्तम
कुणिताहे / कुणयिताहे
कुणितास्वहे / कुणयितास्वहे
कुणितास्महे / कुणयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणिष्यते / कुणयिष्यते
कुणिष्येते / कुणयिष्येते
कुणिष्यन्ते / कुणयिष्यन्ते
मध्यम
कुणिष्यसे / कुणयिष्यसे
कुणिष्येथे / कुणयिष्येथे
कुणिष्यध्वे / कुणयिष्यध्वे
उत्तम
कुणिष्ये / कुणयिष्ये
कुणिष्यावहे / कुणयिष्यावहे
कुणिष्यामहे / कुणयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुण्यताम्
कुण्येताम्
कुण्यन्ताम्
मध्यम
कुण्यस्व
कुण्येथाम्
कुण्यध्वम्
उत्तम
कुण्यै
कुण्यावहै
कुण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुण्यत
अकुण्येताम्
अकुण्यन्त
मध्यम
अकुण्यथाः
अकुण्येथाम्
अकुण्यध्वम्
उत्तम
अकुण्ये
अकुण्यावहि
अकुण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुण्येत
कुण्येयाताम्
कुण्येरन्
मध्यम
कुण्येथाः
कुण्येयाथाम्
कुण्येध्वम्
उत्तम
कुण्येय
कुण्येवहि
कुण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुणिषीष्ट / कुणयिषीष्ट
कुणिषीयास्ताम् / कुणयिषीयास्ताम्
कुणिषीरन् / कुणयिषीरन्
मध्यम
कुणिषीष्ठाः / कुणयिषीष्ठाः
कुणिषीयास्थाम् / कुणयिषीयास्थाम्
कुणिषीध्वम् / कुणयिषीढ्वम् / कुणयिषीध्वम्
उत्तम
कुणिषीय / कुणयिषीय
कुणिषीवहि / कुणयिषीवहि
कुणिषीमहि / कुणयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुणि
अकुणिषाताम् / अकुणयिषाताम्
अकुणिषत / अकुणयिषत
मध्यम
अकुणिष्ठाः / अकुणयिष्ठाः
अकुणिषाथाम् / अकुणयिषाथाम्
अकुणिढ्वम् / अकुणयिढ्वम् / अकुणयिध्वम्
उत्तम
अकुणिषि / अकुणयिषि
अकुणिष्वहि / अकुणयिष्वहि
अकुणिष्महि / अकुणयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुणिष्यत / अकुणयिष्यत
अकुणिष्येताम् / अकुणयिष्येताम्
अकुणिष्यन्त / अकुणयिष्यन्त
मध्यम
अकुणिष्यथाः / अकुणयिष्यथाः
अकुणिष्येथाम् / अकुणयिष्येथाम्
अकुणिष्यध्वम् / अकुणयिष्यध्वम्
उत्तम
अकुणिष्ये / अकुणयिष्ये
अकुणिष्यावहि / अकुणयिष्यावहि
अकुणिष्यामहि / अकुणयिष्यामहि