कुण्ड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डः
कुण्डौ
कुण्डाः
सम्बोधन
कुण्ड
कुण्डौ
कुण्डाः
द्वितीया
कुण्डम्
कुण्डौ
कुण्डान्
तृतीया
कुण्डेन
कुण्डाभ्याम्
कुण्डैः
चतुर्थी
कुण्डाय
कुण्डाभ्याम्
कुण्डेभ्यः
पञ्चमी
कुण्डात् / कुण्डाद्
कुण्डाभ्याम्
कुण्डेभ्यः
षष्ठी
कुण्डस्य
कुण्डयोः
कुण्डानाम्
सप्तमी
कुण्डे
कुण्डयोः
कुण्डेषु
 
एक
द्वि
बहु
प्रथमा
कुण्डः
कुण्डौ
कुण्डाः
सम्बोधन
कुण्ड
कुण्डौ
कुण्डाः
द्वितीया
कुण्डम्
कुण्डौ
कुण्डान्
तृतीया
कुण्डेन
कुण्डाभ्याम्
कुण्डैः
चतुर्थी
कुण्डाय
कुण्डाभ्याम्
कुण्डेभ्यः
पञ्चमी
कुण्डात् / कुण्डाद्
कुण्डाभ्याम्
कुण्डेभ्यः
षष्ठी
कुण्डस्य
कुण्डयोः
कुण्डानाम्
सप्तमी
कुण्डे
कुण्डयोः
कुण्डेषु


अन्याः