कुण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्डयितव्यः
कुण्डयितव्यौ
कुण्डयितव्याः
सम्बोधन
कुण्डयितव्य
कुण्डयितव्यौ
कुण्डयितव्याः
द्वितीया
कुण्डयितव्यम्
कुण्डयितव्यौ
कुण्डयितव्यान्
तृतीया
कुण्डयितव्येन
कुण्डयितव्याभ्याम्
कुण्डयितव्यैः
चतुर्थी
कुण्डयितव्याय
कुण्डयितव्याभ्याम्
कुण्डयितव्येभ्यः
पञ्चमी
कुण्डयितव्यात् / कुण्डयितव्याद्
कुण्डयितव्याभ्याम्
कुण्डयितव्येभ्यः
षष्ठी
कुण्डयितव्यस्य
कुण्डयितव्ययोः
कुण्डयितव्यानाम्
सप्तमी
कुण्डयितव्ये
कुण्डयितव्ययोः
कुण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्डयितव्यः
कुण्डयितव्यौ
कुण्डयितव्याः
सम्बोधन
कुण्डयितव्य
कुण्डयितव्यौ
कुण्डयितव्याः
द्वितीया
कुण्डयितव्यम्
कुण्डयितव्यौ
कुण्डयितव्यान्
तृतीया
कुण्डयितव्येन
कुण्डयितव्याभ्याम्
कुण्डयितव्यैः
चतुर्थी
कुण्डयितव्याय
कुण्डयितव्याभ्याम्
कुण्डयितव्येभ्यः
पञ्चमी
कुण्डयितव्यात् / कुण्डयितव्याद्
कुण्डयितव्याभ्याम्
कुण्डयितव्येभ्यः
षष्ठी
कुण्डयितव्यस्य
कुण्डयितव्ययोः
कुण्डयितव्यानाम्
सप्तमी
कुण्डयितव्ये
कुण्डयितव्ययोः
कुण्डयितव्येषु


अन्याः