कुण्ठनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठनीया
कुण्ठनीये
कुण्ठनीयाः
सम्बोधन
कुण्ठनीये
कुण्ठनीये
कुण्ठनीयाः
द्वितीया
कुण्ठनीयाम्
कुण्ठनीये
कुण्ठनीयाः
तृतीया
कुण्ठनीयया
कुण्ठनीयाभ्याम्
कुण्ठनीयाभिः
चतुर्थी
कुण्ठनीयायै
कुण्ठनीयाभ्याम्
कुण्ठनीयाभ्यः
पञ्चमी
कुण्ठनीयायाः
कुण्ठनीयाभ्याम्
कुण्ठनीयाभ्यः
षष्ठी
कुण्ठनीयायाः
कुण्ठनीययोः
कुण्ठनीयानाम्
सप्तमी
कुण्ठनीयायाम्
कुण्ठनीययोः
कुण्ठनीयासु
 
एक
द्वि
बहु
प्रथमा
कुण्ठनीया
कुण्ठनीये
कुण्ठनीयाः
सम्बोधन
कुण्ठनीये
कुण्ठनीये
कुण्ठनीयाः
द्वितीया
कुण्ठनीयाम्
कुण्ठनीये
कुण्ठनीयाः
तृतीया
कुण्ठनीयया
कुण्ठनीयाभ्याम्
कुण्ठनीयाभिः
चतुर्थी
कुण्ठनीयायै
कुण्ठनीयाभ्याम्
कुण्ठनीयाभ्यः
पञ्चमी
कुण्ठनीयायाः
कुण्ठनीयाभ्याम्
कुण्ठनीयाभ्यः
षष्ठी
कुण्ठनीयायाः
कुण्ठनीययोः
कुण्ठनीयानाम्
सप्तमी
कुण्ठनीयायाम्
कुण्ठनीययोः
कुण्ठनीयासु


अन्याः