कुञ्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुञ्चः
कुञ्चौ
कुञ्चाः
सम्बोधन
कुञ्च
कुञ्चौ
कुञ्चाः
द्वितीया
कुञ्चम्
कुञ्चौ
कुञ्चान्
तृतीया
कुञ्चेन
कुञ्चाभ्याम्
कुञ्चैः
चतुर्थी
कुञ्चाय
कुञ्चाभ्याम्
कुञ्चेभ्यः
पञ्चमी
कुञ्चात् / कुञ्चाद्
कुञ्चाभ्याम्
कुञ्चेभ्यः
षष्ठी
कुञ्चस्य
कुञ्चयोः
कुञ्चानाम्
सप्तमी
कुञ्चे
कुञ्चयोः
कुञ्चेषु
 
एक
द्वि
बहु
प्रथमा
कुञ्चः
कुञ्चौ
कुञ्चाः
सम्बोधन
कुञ्च
कुञ्चौ
कुञ्चाः
द्वितीया
कुञ्चम्
कुञ्चौ
कुञ्चान्
तृतीया
कुञ्चेन
कुञ्चाभ्याम्
कुञ्चैः
चतुर्थी
कुञ्चाय
कुञ्चाभ्याम्
कुञ्चेभ्यः
पञ्चमी
कुञ्चात् / कुञ्चाद्
कुञ्चाभ्याम्
कुञ्चेभ्यः
षष्ठी
कुञ्चस्य
कुञ्चयोः
कुञ्चानाम्
सप्तमी
कुञ्चे
कुञ्चयोः
कुञ्चेषु


अन्याः