कुंश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुंश्यः
कुंश्यौ
कुंश्याः
सम्बोधन
कुंश्य
कुंश्यौ
कुंश्याः
द्वितीया
कुंश्यम्
कुंश्यौ
कुंश्यान्
तृतीया
कुंश्येन
कुंश्याभ्याम्
कुंश्यैः
चतुर्थी
कुंश्याय
कुंश्याभ्याम्
कुंश्येभ्यः
पञ्चमी
कुंश्यात् / कुंश्याद्
कुंश्याभ्याम्
कुंश्येभ्यः
षष्ठी
कुंश्यस्य
कुंश्ययोः
कुंश्यानाम्
सप्तमी
कुंश्ये
कुंश्ययोः
कुंश्येषु
 
एक
द्वि
बहु
प्रथमा
कुंश्यः
कुंश्यौ
कुंश्याः
सम्बोधन
कुंश्य
कुंश्यौ
कुंश्याः
द्वितीया
कुंश्यम्
कुंश्यौ
कुंश्यान्
तृतीया
कुंश्येन
कुंश्याभ्याम्
कुंश्यैः
चतुर्थी
कुंश्याय
कुंश्याभ्याम्
कुंश्येभ्यः
पञ्चमी
कुंश्यात् / कुंश्याद्
कुंश्याभ्याम्
कुंश्येभ्यः
षष्ठी
कुंश्यस्य
कुंश्ययोः
कुंश्यानाम्
सप्तमी
कुंश्ये
कुंश्ययोः
कुंश्येषु


अन्याः