कीर्तक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कीर्तकः
कीर्तकौ
कीर्तकाः
सम्बोधन
कीर्तक
कीर्तकौ
कीर्तकाः
द्वितीया
कीर्तकम्
कीर्तकौ
कीर्तकान्
तृतीया
कीर्तकेन
कीर्तकाभ्याम्
कीर्तकैः
चतुर्थी
कीर्तकाय
कीर्तकाभ्याम्
कीर्तकेभ्यः
पञ्चमी
कीर्तकात् / कीर्तकाद्
कीर्तकाभ्याम्
कीर्तकेभ्यः
षष्ठी
कीर्तकस्य
कीर्तकयोः
कीर्तकानाम्
सप्तमी
कीर्तके
कीर्तकयोः
कीर्तकेषु
 
एक
द्वि
बहु
प्रथमा
कीर्तकः
कीर्तकौ
कीर्तकाः
सम्बोधन
कीर्तक
कीर्तकौ
कीर्तकाः
द्वितीया
कीर्तकम्
कीर्तकौ
कीर्तकान्
तृतीया
कीर्तकेन
कीर्तकाभ्याम्
कीर्तकैः
चतुर्थी
कीर्तकाय
कीर्तकाभ्याम्
कीर्तकेभ्यः
पञ्चमी
कीर्तकात् / कीर्तकाद्
कीर्तकाभ्याम्
कीर्तकेभ्यः
षष्ठी
कीर्तकस्य
कीर्तकयोः
कीर्तकानाम्
सप्तमी
कीर्तके
कीर्तकयोः
कीर्तकेषु


अन्याः