किल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किलः
किलौ
किलाः
सम्बोधन
किल
किलौ
किलाः
द्वितीया
किलम्
किलौ
किलान्
तृतीया
किलेन
किलाभ्याम्
किलैः
चतुर्थी
किलाय
किलाभ्याम्
किलेभ्यः
पञ्चमी
किलात् / किलाद्
किलाभ्याम्
किलेभ्यः
षष्ठी
किलस्य
किलयोः
किलानाम्
सप्तमी
किले
किलयोः
किलेषु
 
एक
द्वि
बहु
प्रथमा
किलः
किलौ
किलाः
सम्बोधन
किल
किलौ
किलाः
द्वितीया
किलम्
किलौ
किलान्
तृतीया
किलेन
किलाभ्याम्
किलैः
चतुर्थी
किलाय
किलाभ्याम्
किलेभ्यः
पञ्चमी
किलात् / किलाद्
किलाभ्याम्
किलेभ्यः
षष्ठी
किलस्य
किलयोः
किलानाम्
सप्तमी
किले
किलयोः
किलेषु


अन्याः