किर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किरः
किरौ
किराः
सम्बोधन
किर
किरौ
किराः
द्वितीया
किरम्
किरौ
किरान्
तृतीया
किरेण
किराभ्याम्
किरैः
चतुर्थी
किराय
किराभ्याम्
किरेभ्यः
पञ्चमी
किरात् / किराद्
किराभ्याम्
किरेभ्यः
षष्ठी
किरस्य
किरयोः
किराणाम्
सप्तमी
किरे
किरयोः
किरेषु
 
एक
द्वि
बहु
प्रथमा
किरः
किरौ
किराः
सम्बोधन
किर
किरौ
किराः
द्वितीया
किरम्
किरौ
किरान्
तृतीया
किरेण
किराभ्याम्
किरैः
चतुर्थी
किराय
किराभ्याम्
किरेभ्यः
पञ्चमी
किरात् / किराद्
किराभ्याम्
किरेभ्यः
षष्ठी
किरस्य
किरयोः
किराणाम्
सप्तमी
किरे
किरयोः
किरेषु


अन्याः