कितित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कितितम्
कितिते
कितितानि
सम्बोधन
कितित
कितिते
कितितानि
द्वितीया
कितितम्
कितिते
कितितानि
तृतीया
कितितेन
कितिताभ्याम्
कितितैः
चतुर्थी
कितिताय
कितिताभ्याम्
कितितेभ्यः
पञ्चमी
कितितात् / कितिताद्
कितिताभ्याम्
कितितेभ्यः
षष्ठी
कितितस्य
कितितयोः
कितितानाम्
सप्तमी
कितिते
कितितयोः
कितितेषु
 
एक
द्वि
बहु
प्रथमा
कितितम्
कितिते
कितितानि
सम्बोधन
कितित
कितिते
कितितानि
द्वितीया
कितितम्
कितिते
कितितानि
तृतीया
कितितेन
कितिताभ्याम्
कितितैः
चतुर्थी
कितिताय
कितिताभ्याम्
कितितेभ्यः
पञ्चमी
कितितात् / कितिताद्
कितिताभ्याम्
कितितेभ्यः
षष्ठी
कितितस्य
कितितयोः
कितितानाम्
सप्तमी
कितिते
कितितयोः
कितितेषु


अन्याः