काष्ठकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काष्ठकीयम्
काष्ठकीये
काष्ठकीयानि
सम्बोधन
काष्ठकीय
काष्ठकीये
काष्ठकीयानि
द्वितीया
काष्ठकीयम्
काष्ठकीये
काष्ठकीयानि
तृतीया
काष्ठकीयेन
काष्ठकीयाभ्याम्
काष्ठकीयैः
चतुर्थी
काष्ठकीयाय
काष्ठकीयाभ्याम्
काष्ठकीयेभ्यः
पञ्चमी
काष्ठकीयात् / काष्ठकीयाद्
काष्ठकीयाभ्याम्
काष्ठकीयेभ्यः
षष्ठी
काष्ठकीयस्य
काष्ठकीययोः
काष्ठकीयानाम्
सप्तमी
काष्ठकीये
काष्ठकीययोः
काष्ठकीयेषु
 
एक
द्वि
बहु
प्रथमा
काष्ठकीयम्
काष्ठकीये
काष्ठकीयानि
सम्बोधन
काष्ठकीय
काष्ठकीये
काष्ठकीयानि
द्वितीया
काष्ठकीयम्
काष्ठकीये
काष्ठकीयानि
तृतीया
काष्ठकीयेन
काष्ठकीयाभ्याम्
काष्ठकीयैः
चतुर्थी
काष्ठकीयाय
काष्ठकीयाभ्याम्
काष्ठकीयेभ्यः
पञ्चमी
काष्ठकीयात् / काष्ठकीयाद्
काष्ठकीयाभ्याम्
काष्ठकीयेभ्यः
षष्ठी
काष्ठकीयस्य
काष्ठकीययोः
काष्ठकीयानाम्
सप्तमी
काष्ठकीये
काष्ठकीययोः
काष्ठकीयेषु


अन्याः