कावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कावकः
कावकौ
कावकाः
सम्बोधन
कावक
कावकौ
कावकाः
द्वितीया
कावकम्
कावकौ
कावकान्
तृतीया
कावकेन
कावकाभ्याम्
कावकैः
चतुर्थी
कावकाय
कावकाभ्याम्
कावकेभ्यः
पञ्चमी
कावकात् / कावकाद्
कावकाभ्याम्
कावकेभ्यः
षष्ठी
कावकस्य
कावकयोः
कावकानाम्
सप्तमी
कावके
कावकयोः
कावकेषु
 
एक
द्वि
बहु
प्रथमा
कावकः
कावकौ
कावकाः
सम्बोधन
कावक
कावकौ
कावकाः
द्वितीया
कावकम्
कावकौ
कावकान्
तृतीया
कावकेन
कावकाभ्याम्
कावकैः
चतुर्थी
कावकाय
कावकाभ्याम्
कावकेभ्यः
पञ्चमी
कावकात् / कावकाद्
कावकाभ्याम्
कावकेभ्यः
षष्ठी
कावकस्य
कावकयोः
कावकानाम्
सप्तमी
कावके
कावकयोः
कावकेषु


अन्याः